SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 340 ] [ श्रीमदागमसुधासिन्धुः चतुर्थो विभागः सुपइ?वि गाहावती सावत्थीए नगरीए सत्तावीसं वासा परियायो विपुले सिद्धे 13 / मेहे रायगिहे नगरे बहूई वासातिं परितायो विपुले सिद्धे 14 // सू० 14 // ते णं काले णं 2 पोलासपुरे नगरे सिरिवणे उजाणे, तत्थ णं पोलासपुरे नगरे विजये नामं राया होत्था, तस्स णं विजयस्स रन्नो सिरी नामं देवी होत्था वन्नतो, तस्स णं विजयस्स रनो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नामं कुमारे होत्था सूमाले (सुकुमाले जाव सुरूवे), ते णं काले णं 2 समणे भगवं महावीरे जाव सिविणे विहरति 2 / ते णं काले णं 2 समणस्स भगवयो महावीरस्स जे? अंतेवासी इंदभूती जहा पनत्तीए जाव पोलासपुरे नगरे उच्च जाव अडइ, इमं च णं अइमुत्ते कुमारे राहाते जाव विभूसिते बहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरितुडे सतो गिहातो पडिनिक्खमति 2 जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि य 6 संपरिखुडे अभिरममाणे 2 विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीतीवयति 3 / तते णं से अइमुते कुमारे भगवं गोयमं अदूरसामतेणं वीतीवयमाणं पासति 2 जेणेव भगवं गोयमे तेणेव उवागते 2 भगवं गोयमं एवं वदासी-के णं भंते ! तुब्भे ? किं वा अडह ?, तते णं भगवं गोयमे प्राइमुत्तं कुमारं एवं वयासी-अम्हे णं देवाणुप्पिया ! समणा णिग्गंथा ईरियासमिया जाव बंभयारी, उचनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयम एवं वयासी-एह णं भंते ! तुब्भे जा णं अहं तुभं भिक्खं दवावेमीतिकट्टु भगवं गोयम अंगुलीए गेराहति 2 जेणेव सते गिहे तेणेव उवागते तते णं सा सिरीदेवी भगवं गोयमं एजमाणां पासति पासेत्ता हट्टतुट्टा भासणातो अब्भुट्ठति 2 जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयमं तिक्खुत्तो श्रायाहिणपयाहियां वंदति 2 विउलेगां असण-पाणखाइमसाइमेणां पडिलाभेइ
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy