________________ श्रीमदन्तकृद्दशाङ्ग-सूत्रम् / / वर्गः 5 / / [ 331 सीयं ठवेति पउमावती देवी सीतातो पचोरुभति 2 जेणेव अरहा अरिट्ठनेमी तेणेव उवागच्छति 2 अरहं अरिठ्ठनेमी तिक्खुत्तो पायाहीणं पयाहीणं करेइ 2 वंदइ नमसइ 2 एवं वयासि-एस णं भंते ! मम अग्गमहिसी पउमावतीनाम देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ?, तन्नं ग्रहं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयामि, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं, ग्रहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं सा पउमावती उत्तरपउच्छिमं दिसीभागं अवकमति 2 सयमेव श्राभरणालंकारं श्रोमुयति 2 सयमेव पंचमुट्ठियं लोयं करेति 2 जेणेव अरहा यरिद्वनेमी तेणेव उवागच्छति 2 अरहं अरिट्टनेमि वंदति णमंसति 2 एवं वयासी-प्रालित्ते जाव धम्भमाइक्खितं, तते णं अरहा अरिहनेमी पउमावती देवीं सयमेव पवावेति 2 सयमेव मुडावेइ 2 सयमेव जक्खिणीते अजाते सिस्सिणिं दलयति, तते णं सा जक्खिणी अजा पउमावई देवीं सयं पव्वावियव्वं जाव संजमियव्वं, तते णं सा पउमावती जाव संजमइ, तते णं सा पउमावती अजा जाता ईरियासमिया जाव गुत्तबंभयारिणी 8 / तते गण सा पउमावती अजा जक्खिणीते अजाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजति, बहूहिं चउत्थछट्टमदसमदुवालसेहिं मासद्धमास-खमोहिं विविहेहिं तबोकम्मेहिं अप्पाणं भावेमणा विहरति, तते णं सा पउमावती अजा बहुपडिपुन्नाई वीसं वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति 2 सढि भत्ताई अणसणाए छेदेति 2 जस्सट्ठाते कीरइ नग्गभावे जाव तमट्ठं पाराहेति चरिमुस्सासेहिं सिद्धा 5, 1 // सू० 1 // इति पंचमस्स वग्गस्स पढमं अज्झयणं समत्तं / ते णं काले णं 2 बारवईनयरीए रेवतए पब्बए नंदणवणे उजाणे, तत्थ णं बारवईनयरीए कराहे वासुदेवे तस्स णं कराहवासुदेवस्स गोरी देवी वन्नतो, अरहा समोसढे कराहे णिग्गते, गोरी जहा पउमावती तहा णिग्गया,