________________ 330 ] [ श्रीमदागमसुधासिन्धुः // चतुर्थो विभागः बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाते विणासे भविस्तति, तं जो णं देवाणुप्पिया ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे तलवरे माडंक्यिकोडबिय इब्भसेट्टी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्ठनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं णं कराहे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से ग्रहापवित्तं वित्तिं अणुजाणति महता इड्डीसकारसमुदएण य से निक्खमणं करेति दोच्चपि तच्चंपि घोसणयं घोसेह 2 मम एवं पञ्चप्पिणह 6 / तए णं ते कोडुबिय जाव पञ्चप्पिणंति, तते णं सा पउमवती देवी अरहतो अरिट्टनेमिस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ठ जाव हियया अरहं अरिहनेमीं वंदति णमंसति 2 एवं वयासी-सदहामि णं भंते ! णिग्गंथं पायवणं से जहेतं तुम्भे वदह जं नवरं देवाणुप्पिया ! कराहं वासुदेवं श्रापुच्छामि, तते णं अहं देवाणुप्पियस्स अंतिए मुंडा जाव पव्वयामि, ग्रहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं सा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति 2 जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति 2 धम्मियातो जाणातो पचोरुभति 2 जेणेव कराहे वासुदेवे तेणेव उवागच्छति करयल जाव कटु एवं वयासि-इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुराणाता समाणी अरहतो अरिट्टनेमिस्स अंतिए मुंडा जाव पव्वयामि ग्रहासुहं 7 / तए णं से कराहे वासुदेवे कोड बिते सद्दावेति 2 एवं वयासि-खिप्पामेव पउमावतीते महत्थं निक्खमणाभिसेयं उवट्ठवेह 2 एयमाणत्तियं पञ्चप्पिणह, तते णं ते जाव पञ्चप्षिणंति, तए णं से कराहे बासुदेवे पउमावती देवीं पट्टयं डुहेति (पट्टयंसिं दुरुहेति 2) अट्ठसतेणं सोवन्नकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति 2 सव्वालंकारविभूसियं करेति 2 पुरिससहस्सवाहिणिं सिबियं रदावेति (दुरुहावेति) बारवतीणगरीमझमझेणं निग्गच्छति 2 जेणेव रेवतते पव्वए जेणेव सहसंबवणे उजाणे तेणेव उवागच्छइ 2