________________ 324 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागा पाउप्पभायाते जाव जलते राहाते जाव विभूसिए हथिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरेजमाणेहिं सेयवरचामराहिं उद्धृव्वमाणीहिं महया भड-चडगर-पहकर वंदपरिक्खित्ते बारवति णगरिं मझमज्झेणं जेणेव अरहा अरिटुनेमी तेणेव पहारेत्थ गमणाए, तते णं से कराहे वासुदेवे बारवतीए नयरीए मझमज्झेणं निग्ग छमाणे एवकं पुरिसं पासति जुन्नं जराजजरियदेहं जाव किलंतं महतिमहालयायो इट्टगरासीयो एगमेगं इट्टगं गहाय बहियारत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति 2 तए णं से कराहे वासुदेवे तस्स पुरिसस्स अणुकंपणट्टाए हथिखंधवरगते चेव एगं इट्टगं गेराहति 2 बहिया रत्थापहायो अंतोगिहं अणुप्पवेसेति, तते णं कराहेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रस्थापहातो अंतोघरंसि अणुप्पवेसिए 20 / तते णं से कराहे वासुदेवे बारवतीए नगरीए मज्झमझेणं णिग्गच्छति 2 जेणेव अरहा अरिट्ठनेमी तेणेव उवागते 2 जाव वंदति णमंसति 2 गयसुकुमालं अणगारं अपासमाणे अरहं अरिट्टनेमि वंदति णमंसति 2 एवं वयासि--कहि(हं) णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जाणं अहं बंदामि नमसामि, तते णं अरहा अरिहनेमी कराहं वासुदेवं एवं वदासि-साहिए णं कराहा ! गयसुकुमालेणं अणगारेणं अप्पणो अठे, नते णं से कराहे वासुदेवे अरहं अरिट्टनेमि एवं वदासि-कहराणं भंते ! गयसूमालेणं अणगारेणं साहिते अप्पणो अछे ?, तते णं अरहा अरिहनेमी काहं वासुदेवं एवं वयासि-एवं खलु कराहा ! गयसुकुमालेणं अणगारे णं ममं कल्लं पुवावरराहकालसमयंसि वंदइ णमंसति 2 एवं वयासि-इच्छामि णं जाव उवसंपजित्ताणं विहरति, तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासति 2 श्रासुरुत्ते 5 जाव सिद्धे, तं एवं खलु कराहा ! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे 2, 21 / तते णं से कराहे वासुदेवे अरहं