________________ श्रीमदन्तकृद्दशाङ्ग-सूत्रम् / वर्गः 3 ] | [ 325 अरिट्टनेमि एवं वयासि-केस णं भंते ! से पुरिसे अप्पत्थियपत्थिए जाव परिवजिते, जे णं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते, तए णं थरहा अरिढ़नेमी कराहं वासुदेवं एवं वयासि-मा णं कराहा ! तुमं तस्स पुरिसस्स पदोसमावजाहि, एवं खलु कराहा ! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिन्ने, कहराणं भंते ! तेणं पुरिसेणं गयसुकुमालस्स णं साहेज्जे दिन्ने ?, तए णं अरहा अरिहनेमी कराहं वासुदेवं एवं वयासि-से नूणं कराहा ! ममं तुम पायवंदए हंब्वमागच्छमाणे वारवतीए नयरीए पुरिसं पाससि जाव श्रणुपविसिते, जहा गां कराहा ! तुमं तस्स पुरिसस्स साहिज्जे दिन्ने एवमेव कराहा ! तेगां पुरिसेगां गयसुकुमालस्स अणगारस्स अणेगभवसय-सहस्ससंचितं कम्मं उदीरेमाणेगां बहुं कम्मं उदीरमाणेणं बहुकम्म-णिजरत्य-साहिज्जे दिन्ने, तते गां से कराहे वासुदेवे अरहं अरिट्टनेमि एवं वयासि-से गां भंते ! पुरिसे मते कहं जाणियव्वे ?, तए गां परहा अरिट्ठनेमी कराहं वासुदेवं एवं वयासि-जे गां कराहा ! तुमं बारवतीए नयरीए अणुपविसमागां पासेत्ता ठितए चेव ठितिभेएगां कालं करिस्सति तराणं तुमं जाणेज्जासि एस णं से पुरिसे 22 / तते णं से कराहे वासुदेवे परहं अरिट्टनेमि वंदति नमंसति 2 जेणेव भाभिसेयं हत्थिरयणं तेणेव उवागच्छति 2 हत्थिं दुरूहति 2 जेणेव बारवती णगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिलमाहणस्स कल्लं जाव जलंते अयमेयारूवे अब्भत्थिए 4 समुप्पन्ने-एवं खलु कराहे वासुदेवे अरहं अरिट्टनेमि पायवंदए निग्गते तं नायमेयं अरहता विनायमेयं अरहता सुतमेयं अरहता सिट्ठमेयं अरहया भविस्सइ कराहस्स वासुदेवस्स, तं न नजति णं कराहे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकटु भीते 4 सयातो गिहातो पडिनिक्खमति, कराहस्स वासुदेवस्स