SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ यणगार दिसापडिलेहणं करतास कुमारस वाला मुंडे जाव पवावलयं श्रीमदन्तकृद्दशाङ्ग-सूत्रम् / वर्गः३] [ 323 पाए साहटु एगराई महापडिमं उवसंपजित्ताणं विहरति 17 / इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाते बारवतीयो नगरीयो बहिया पुव्वणिग्गते समिहातो य दब्भे य कुसे य पत्तामोडं च गेराहति 2 ततो पडिनियत्तति 2 महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे 2 संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति 2 तं वेरं सरति 2 श्रासुरुत्ते 5 एवं वदासि-एस णं भो ! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं अदिट्ठदोसपइयं कालवत्तिणिं विष्पजहेत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिजायणं करेत्तते, एवं संपेहेति 2 दिसापडिलेहणं करेति 2 सरसं मट्टियं गेराहति 2 जेणेव गयसूमाले यणगारे तेणेव उवागच्छति 2 गयसूमालस्स कुमारस्स (गयसुकुमालस्स अणगारस्स) मत्थऐ मट्टियाए पालिं बंधइ 2 जलंतीयो चिययायो फुल्लियकिसुयसमाणे खयरंगारे कहल्लेणं गेराहइ 2 गयसूमालस्स अणगारस्स मत्थए पक्खिवति 2 भीए 5 तयो खिप्पामेव अवकमइ 2 जामेव दिसं पाउब्भूते तामेव दिसं पडिगते 18 / तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूता, उजला जाव दुरहियासा, तते णं से गयसुकुमाले अणगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गयसुकुमालस्स अणगारस्स तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिजाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्परणे, ततो पच्छा सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्मं श्राराहितंतिकटु दिव्वे सुरभिगंधोदए वुढे दसद्धवन्ने कुसुमे निवाडिते चेलुक्खेवे कए दिब्बे य गौयगंधव्वनिनाये कए यावि होत्था 11 / तते णं से कराहे वासुदेवे कल्लं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy