________________ श्रीमदुपासकदशाङ्ग-सूत्रम् / अध्ययनं 1 ] [271 धम्मजागरियं जागरमाणस्स अयं अज्झथिए ५-एवं खलु अहं इमेणं जाव धमणिसन्तए जाए, तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरकमे सदाधिइसंवेगे, तं जाव ता मे अस्थि उटाणे सद्धाधिइसंवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कल्लं जाव जलन्ते अपच्छिममारणन्तिय-संलेहणा-भूसणाभूसियस्त भत्तपाणपडियाइक्खियस्स कालं अणवकङ्खमाणस्स विहरित्तए, एवं सम्पेहेइ 2 त्ता कल्लं पाउ जाव अपच्छिममारणन्तिय जाव कालं प्रणवकङ्खमाणे विहरइ 2 / तए णं तस्स प्राणन्दस्स समणोवासगस्स अन्नया कयाई सुभेणं अज्झवसाणेणं सुभेणं (सोहणेण) परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माणं खोवसमेणं श्रोहिनाणे समुप्पन्ने, पुरथिमेणं लवणसमुद्दे पञ्चजोयणसइयं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पञ्चत्थिमेण य, उत्तरेणं जाव चुल्लहिमवन्तं वासधरपव्वयं जाणइ पासइ, उड्ढं जाव सोहम्मं कप्पं जाणइ पासह, अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइ-वाससहस्सट्टिइयं जाणइ पासइ 3 // सू० 14 // ते गां काले गां ते णां समए गां समणे भगवं महावीरे समोसरिए, परिसा निग्गया, जाव पडिगया, ते गां काले णां ते गां समए गां समणस्स भगवश्री महावीरस्स जेटे अन्तेवासी इन्दभूई नामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे समचउरंस-संठाणसंठिए वजरिसह-नारायसङ्घयणे कणग-पुलगनिघस-पम्हगोरे उग्गतवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरबम्भचेरवासी उच्छूटसरीरे सवित्त-विउल-तेउलेसे छ8छठेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ 1 / तए णं से भगवं गोयमे छट्टक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बिइयाए पोरिसीए झाणं झायइ, तइयाए पोरिसीए अतुरियं अचवलं