________________ 266 ) [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः यरियं हिंसप्पयाणं पावकम्मोवएसे (3), 31 // सू० 6 // __इह खलु आणन्दाइ ! समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयाती-एवं खलु श्राणन्दा ! समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियव्वा न समायरियधा, तंजहा-सङ्का का विइगिच्छा परपासराडपसंसा परपासण्डसंथवे / तयाणन्तरं च णं थूलगस्त पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियब्वा, तंजहा-बन्धे वहे छविच्छेए अइभारे भत्तपाणवोच्छेए 1 / तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरिव्वा, तंजहा-सहसाअभक्खाणे रहसायब्भक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे * (कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिज्ज संधिकरण) 2 / तयाणन्तरं च णं थूलगस्स अदिराणादाण-वेरमणस्त पञ्च अइयारा जाणियबा न समायरियव्वा, तंजहा-तेणाहडे तकरप्पयोगे विरुद्धरजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे 3 / तयाणन्तरं च णं सदारसन्तोसिए पञ्च अइयारा जाणियबा न समायरियव्वा, तंजहा-इत्तरिय-परिग्गहियागमणे अपरिग्गहियागमणे अणङ्गकीबा परविवाहकरणे कामभोगतिव्वाभिलासे 4 / तयाणन्तरं च इच्छापरिमाणस्म समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-खेत्तवत्थु-पमाणइकमे हिरराणसुवराण-पमागाइकमे दुपयचउप्पय-पमाणाइक्कमे धणधन्न-पमाणाइकमे कुविय-पमाणाइक्कमे 5 / तयाणन्तरं च णं दिसिवयस्स पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-उढदिसि-पमाणाइक्कमे अहोदिसि-पमाणाइकभे तिरियदिसि- पमाणाइक्कमे खेत्तवुड्डी अडअन्तरद्धा 6 / तयाणन्तरं च णं उवभोगपरिभोगे दुविहे पराणत्ते, तंजहा-भोयणो य कम्मश्रो य, तत्थ णं भोयणश्रो . समणोवासएणं पञ्च अइयारा जाणियन्वा न समायरियव्वा, तंजहा-सचि