________________ श्रीमदुपासकदशाङ्ग-सूत्रम् : अध्ययनं 1 ] [ 265 करेइ, नन्नत्थ एगेणां सुद्धपउमेगां मालइकुसुमदामेणां वा, अवसेसं पुप्फविहिं पच्चक्खामि (3), 18 / तयाणन्तरं च गां श्राभरणविहिपरिमाणां करेइ, नन्नत्थ मट्ठकरणेजएहिं नाममुद्दाए य, अवसेसं श्राभरणविहिं पचक्खामि (3), 11 / तयाणन्तरं च गां धूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुकधूवमादिएहिं, अवसेसं धूवणविहिं पञ्चक्खामि (3), 20 / तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ, ननत्थ एगाए कट्टपेजाए, अवसेसं पेजविहिं पञ्चक्खामि (3), 21 / तयाणन्तरं च णं भक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं घयपुराणेहिं खण्डखजएहिं वा, श्रवसेसं भक्खविहिं पञ्चक्खामि (3), 22 / तयाणन्तरं च णं श्रोदणवि. हिपरिमाणं करेइ, नन्नत्थ कलमसालियोदणेणं, अवसेसं श्रोदणविहिं पच्चक्खामि (3), 23 / तयाणन्तरं च णं सूवविहिपरिमाणं करेइ, नन्नत्थ कलायसूवेण वा मुग्गमाससूवेण वा, अवसेसं सूवविहिं पञ्चक्खामि (3) 24 / तयाणन्तरं च गां घयविहिपरिमाणां करेइ, नन्नत्थ सारइएगां गोघय. मराडेगां अवसेसं घयविहिं पञ्चखामि (3), 25 / तयाणन्तरं च गां सागविहिपरिमाणां करेइ, नन्नत्थ वत्थुसाएण वा (चुच्चुसाएगां वा तुबसाएण वा) सुत्थियमाएण वा मण्डुकियसाएण वा, अवसेसं सागविहिं पञ्चक्खामि (3), 26 / तयाणन्तरं च गां माहुरय-विहिपरिमाणां करेइ, नन्नाथ एगेणां पालङ्गामाहुरएगां, अवसेसं माहुरयविहिं पञ्चक्खामि (3), 27 / तयाणन्तरं च गां जेमणविहिपरिमाणां करेइ, नन्नस्थ सेहंबदालियबेहिं, अवसेसं जेमण. विहिं पञ्चक्खामि (3), 28 / तयाणन्तरं च गां पाणियविहिपरिमाणं करेइ, नन्नत्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि (3), 21 / तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि (3), 30 / तयाणन्तरं 'च णं चउन्विहं अणट्ठादराडं पचक्खाइ, तंजहा-अवज्माणायरियं पमाया