SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [ भीमदागमसुधासिन्धुः चतुर्थो विभागः संति 2 अनमन्नेण सद्धिं संचालेंति संचालित्ता तस्स सुमिणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभियगट्ठा सेणियस्स रनो पुरो सुमिणसत्थाई उच्चारेमाणा 2 एवं वदासी-एवं खलु अम्हं सामी ! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा, तत्थ णं सामी ! अरिहंतमायरो वा चकवट्टिमातरो वा अरहतंसि वा चकवट्टिसि वा गम्भं वकममाणंसि एएसिं तीसाए महासमिणाणं इमे चोइस महासुमिणे पासित्ताणं पडिबुज्झति, तंजहा-गय-उसभ-सीह-अभिसेय-दामसमि-दिणयरं झयं कुभं। पउममर-सागर-विमाण-भवण-रयणुचय सिहं च // 1 // वासुदेवमातरो वासुदेवसि गर्भ वक्कममाण से एएसिं चोदसाह महासुमिणाणं अनतरे सत्त महासुमिणे पासित्ता णं पडिबुज्झति, बलदेवमातरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसि चोइसराहं महासुमिणाणं अण्णतरे वत्तारि महासुविणे पासित्ताणं पडिडुज्झति, मंडलियमायरो वा मंडलियंसि गभं वकममाणंसि एएसिं चोदसराहं महासुमिणाणं अन्नतरं एग महासुमिणं पामित्ताणं पडिबुज्झति, इमे य णं सामी ! धारणीए देवीए एगे महासुमिणे दिव, तं उराले णं सामी ! धारणीए देवीए सुमिणे दि8, जार आरोग्गतुट्ठि-दीहाउ-कल्लाण-मंगलकारए णं सामी / धारिणीए देवीए सुमिणे दि8, अत्थलाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी! पुत्तलाभो सामो रजलाभो ! एवं खलु सामी ! धारिणीदेवी नवराहं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिसि, सेवि य णं दारए उम्नुकबालभावे विना(राण)यपरिणयमित्ते जोवणगमणुपत्ते सूरे वीरे विक्कते विच्छिन्न-विउल-बलवाहणे रजवती राया भविस्सइ थर गारे वा भावियप्पा, तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिढे जाव श्रारोग्गट्टि जार दि?त्ति कटु भुजो 2 अणुव्हेंति 6 / तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयम सोचा णिसम्म हट्ट जाव हियए
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy