________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / [11 करयल जाव एवं वदासी-एवमेयं देवाणुप्पिया ! जाव जन्नं तुम्भे वदहत्तिकटु तं सुमिणं सम्म पडिच्छति 2 ते सुमिणपाढए विपुलेणं असणपाण-खाइमसाइमेणं वत्थगंध-मल्लालंकारेण य सकारेति सम्माणेति 2 विपुलं जीवियारिहं पीतिदाणं दलयति 2 पडिविसज्जेइ 7 / तते णं से सेणिए राया सीहारण यो अब्भुट्ठति 2 जेणेव धारिणी देवी तेणेव वागच्छइ उवागच्छइत्ता धारिणीदेवीं एवं वदासी-एवं खलु देवाणु. प्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुजो 2 अणुवूहति, तते णं धारिणीदेवी सेणियस्स रन्नो अंतिए एयमटुं सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्म पडिच्छति 2 जेणेव सए वासघरे तेणेव उवागच्छति 2 रहाया कयबलिकम्मा जाव विपुलाहिं जाव विहरति 8 // सूत्रं 12 // तते णं तीसे धारिणीए देवीए दोसु मासेसु वीतिवकतेसु ततिए मासे वट्टमाणे तस्स गभस्स दोहलकालसमयंसि अयमेयारूवे कालमेहेसु दोहले पाउभवित्था-धनायो णं तायो अम्मयायो सपुन्नायो णं तायो अम्मयायो कयत्थायो णं तायो कयपुत्रायो कयलक्खणायो कयविहवायो सुलद्धेणं तासिं माणुस्सए जम्मजीवियफले जायो णं मेहेसु भुग्गतेसुश्रभुज्जुएसु प्रभुनतेसु अभुट्ठिएसु सगजिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोत-रुप्पपट्ट. अंकसंख-चंदकुद-सालि-पिट्ठरासि-समप्पमेसु चिउर-हरियाल-भय-चंपग-सण (कवण)-कोरंट-परिमय(ग)-पउमरय-समप्पभेसु लक्खारस-सरसरत्त-किसुयजासुमण-रत्तबंधुजीवग-जाति-हिंगुलय-सरसकुकुम-उरम्भससरुहिर इंदगोवगसमप्पभेसु बरहिण-नीलगुलिय -सुगचासपिच्छ-भिंगपत्त मास(म)ग-नीलुप्पलनियर-नवसिरीस-कुसुम-णव-सदल-समप्पभेसु जच्चंजण-भिंगभेय-रिट्ठग-भमराबलि-गवल-गुलिय-कजल-समप्पभेसु फुरंत-विज्जुतसगजिएसु वायवस-विपुलगगण-चवल-परिसकिरेसु निम्मल-वरवारिधारा-पगलिय-पयंडमारुय-समाइय