________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / [6 वेइ सहावेत्ता एवं वदामी-खिप्पामेव भो देवाणुपिया ! अलंग-महानिमित्तसुत्तत्यपाढए विविहसत्थकुसले सुमिणपाढए सदावेह सदावइत्ता एयमाणत्तियं खियामेव पचप्पिणह २।तते णं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ट जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं देवो तहत्ति प्राणाए विणएणं वयणं पडिसुणति 2 सेणि यस्स रनो अंतियायो पडिनिक्खमंति 2 रायगिहस्स नगरस्स मझमज्झेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति उवागछित्ता सुमिणपाढए सदाति 3 / तते णं ते सुमिणपाढगा सेणियस्स रनो कोडुबियपुरिसेहिं सद्दाविया समाणा हट्ट 2 जाव हियया राहाया कयबलिकम्मा जाव पायच्छित्ता अप्पमहग्घाभरणालंकियसरीरा हरियालिय-सिद्धत्थय-कय-मुद्धाणा (सिद्धत्थयहरियालिया-कयमंगल-मुद्धाणा) सतेहिं सतेहिं गिहेहिंतो पडिनिक्खमंति 2 रायगिहस्स नगरस्स मज्झमझेणं जेणेव सेणियस्स रनो भवणव.संगदुवारे तेणेव उवागच्छंति 2 एगतयो मिलयंति 2 सेणियस्स रन्नो भवणवडेंसगदुधारेणं अणुपविसंते अणुपविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छति उवागच्छित्ता सेणियं रायं जएणं विजएणं बद्धावेंति, सेणिएणं रन्ना अचिय वंदिय पूतिय माणिय सकारिया सम्माणिया समाणा पत्तेयं 2 पुवन्नत्थेसु भदासणेसु निसीयंति 4 / तते णं सेणिए राया जवणियंतरियं धारणी देवीं ठवेइ ठवेत्ता पुष्फफलपडिपुराणहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी अज तंसि तारिसयंसि सयणिज्जंसि नाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयस्त णं देवाणुपिया ! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कलाणे फलवित्तिविसेसे भविस्सति 5 / तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयम8 सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्मं श्रोगिरहंत 2 ईहं अणुपवि