________________ 252 ) [ श्रीमदोगमसुधासिन्धुः :: चतुर्थो विमागा एयमट्ठनो अाढाति जाव तुसिणीया संचिति 14 / तते णं तायो पुष्पचूलाइयो अजायो कालिं अज्जं अभिक्खणं 2 हीलेंति णिदंति खिसंति गरिहंति अवमराणांति अभिक्खणं 2 एयमट्ट निवारेंति, तते णं तीसे कालीए अजाए समणीहिं णिग्गंथीहिं अभिक्खणं 2 हीलिजमाणीए जाव वारिजमाणीए इमेयारूवे अभत्थिए जाव समुप्पजित्था-जया णं अहं श्रागारवासं मज्जे वसित्था तया णं अहं सयंवसा जप्पिभिई च णं अहं मुंडे भवित्ता आगारात्रो अणगारियं पव्वतिया तप्पभिई च णं अहं परवसा जाया, तं सेयं खलु मम कल्लं पाउप्पभायाए. रयणीए जाव जलते पाडिकियं उवस्सयं उवसंपजित्ता गां विहरित्तएत्तिकटटु एवं संपेहेति 2 कल्लं जाव जलते पाडिएक्कं उवस्मयं गिराहति 15 / तत्थ गां अणिवारिया अणोहट्टिया सच्छंदमती अभिक्खणं 2 हत्थे धोवेति जाव प्रासयइ वा सयइ वा, तए णं सा काली अजा पासत्था पासस्थविहारी श्रोसराणा श्रोसरणविहारी कुसीला 2 ग्रहाछंदा 2 संसत्ता 2 बहूणि वासाणि सामनपरियागं पाउणइ 2 श्रद्धमासियाए संलेहणाए अत्ताणं झूसेति 2 तीसं भत्ताइं अणसणाए छेएइ 2. तस्स ठाणस्स प्रणालोइयअपडिक्कंता कालमासे कालं किच्चा चमरचचाए रायहाणीए कालवडिसए भवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेजाइ-भागमेत्ताए श्रोगाहणाए कालीदेवीत्ताए उववरणा 16 / तते णं सा काली देवी अहुणोववराणा समाणी पंचविहाए पजत्तीए जहा सूरियाभो जाव भासामणपजत्तीए, तते णं सा काली देवी चउराहं सामाणिय-साहस्सीणं जाव अराणेसिं च बहूणं काल(ली)वडेंसग-भवणवासीणं असुरकुमाराणं देवाण.य देवीण य ाहेवच्चं जाव विहरति. 17 / एवं खलु गोयमा ! कालीए देवीए सा दिव्वा. देविड्डी 3. लद्धा पत्ता अभिसमराणागया, कालीए णं भंते ! देवीए केवतियं कालं ठिती पत्नत्ता ?, गोयमा ! अड्डाइजाई. पलि