________________ 25.] 5 श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः आपुच्छामि, तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिया ! मा पडिबद्धं करेहि 1 / तते णं सा काली दारिया पासेणं अरहया पुरिसादाणीएगां एवं वुत्ता समाणी हट्ट जाव हियया पासं अरहं वंदति नमंसति 2 तमेव धम्मियं जाणप्पवरं दुरुहति 2 पासस्स अरहो पुरिसादाणीयस्स अंतियातो अंबसालावणाश्रो चेइयायो पडिणिक्खमति 2 जेणेव श्रामलकप्पा नयरी तेणेव उवागच्छति 2 श्रामलकप्पं णयरिं मझमज्झेगां जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति 2 धम्मियं जाणपवरं ठवेति 2 धम्मियायो जाणप्पवरायो पचोरुहति 2 जेणेव अम्मापियरा तेणेव उवागच्छति 2 करयल जाव एवं वयासी-एवं खलु अम्मयायो ! मए पासस्स अरहतो अंतिए धम्मे णिसंते सेविय धम्मे इच्छिए पडिच्छिए अभिरुतिए, तए णं अहं अम्मयायो ! संसारभउन्विग्गा भीया जम्म णमरणाणां इच्छामिणं तुब्भेहिं अब्भगुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता प्रागारातो अणगारियं पब्बतित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहिं 10 / तते णं से काले गाहावई विपुलं असणं 4 उवक्खडावेति 2 मित्तणाइ-णियग-सयण-संबंधिपरियणं श्रामंतेति 2 ततो पच्छा राहाए जाव विपुलेणं पुप्फवत्थ-गंध-मल्लालंकारेणं सकारेत्ता सम्माणेत्ता तस्सेव मित्तणाति-णियग-सयण-संबंधि-परियणस्स पुरतो कालियं दारियं सेयापीएहिं कलसेहिं राहावेति 2 सव्वालंकारविभूसियं करेति 2 पुरिससहस्स-वाहिणीयं सीयं दुरुहेति 2 मित्तणाइ-णियग-सयण-संबंधि-परियणेणं सद्धिं संपरिखुडे सविड्डीए जाव रवेणं श्रामलकप्पं नयरिं मझमज्झेणं णिग्गच्छति 2 जेणेव अंबसालवणे चेइए तेणेव उवागच्छति 2 छत्ताइए तित्थगराइसए पासति 2 सीयं ठवेइ 2 कालियं दारियं सीयातो पचोरुहति 2 कालियं दारियं अम्मापियरो पुरश्रो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति 2 वंदइ नमसइ 2 त्ता एवं वयासी-एवं