SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सत्रम् / / द्वितीय श्रुतस्कंधः 2 : वर्गः 1] [249 अपरिभूए, तस्स णं कालस्स गाहावइस्स कालसिरी णामं भारिया होत्या, सुकुमाल जाव सुरूवा, तस्स गां कालगस्स गाहावतिस्स धूया कालसिरीए भारीयाए अत्तया काली णामं दारिया होत्था, वड्डा वडकुमारी जुराणा जुगणकुमारी पडियपुयत्थणी णिबन्नवरा वरपरिवजिया यावि होत्था 7 / तेणं कालेगां 2 पासे अरहा पुरिसादाणीए प्राइगरे जहा बद्धमाणसामी णवरं णवहत्थुस्सेहे सोलसहि समणसाहस्सीहिं अट्टत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे जाव अंबसालवणे समोसढे परिसा णिग्गया जाव पज्जुवासति, तते गां सा काली दारिया इमीसे कहाए लट्ठा समाणी हट्ट जाव हियया जेणेव अम्मापियरो तेणेव उबागच्छति 2 करयल जाय एवं वयासी-एवं खलु अम्मयायो ! पासे अरहा पुरिसादाणीए थाइगरे जाव विहरति, तं इच्छामि गां अम्मयात्रो! तुब्भेहिं अब्भणुनाया समाणी पासस्स अरो पुरिसादाणीयस्स पायवंदिया गमित्तए ?, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि, तते णं सा कालिया दारिया अम्मापिईहिं श्रमणुनाया समाणी हट्ट जाव हियया राहाया कयबलिकम्मा कयकोउयमंगल-पायच्छित्ता सुद्धप्पावेसाइं मंगलातिं वत्थातिं पवर परिहिया अप्पमहग्घाभरणालंकिय-सरीरा चेडिया-चकवाल-परिकिराणा सातो गिहातो पडिणिक्खमति 2 जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छति 2 धम्मियं जाणपवरं दुरूढा, तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा दोवती जाव पज्जुवासति 8 | तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महति-महालयाए परिसाए धम्मं कहेइ, तते णं सा काली दारिया पासस्स अरहयो पुरिसादाणीयस्स अंतिए धम्मं सोचा णिसम्म हट्ट जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति 2 एवं वयासी-सदहामि णं भंते ! णिग्गंथं पावयणं जाव से जहेयं तुम्भे वयह, जंणवरं देवाणुप्पिया ! अम्मापियरो . 32
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy