SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ :बीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययन 19 ] [245 वजति, छट्ठखमण-पारणगंसि पढमाए पोरिसीए सज्झायं करेति 2 जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति 2 श्रहापजत्तमितिकट्ट पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवागच्छति 2 भत्तपाणं पडिदंसेति 2 थेरेहिं भगवतेहिं अभणुनाए समाणे अमुच्छिते 4 बिलमिव पराणगभूएणं अप्पाणेणं- तं फासुएसणिज्ज असणां 4 सरीरकोट्टगंसि पक्खिवति 1 / तते णं तस्स पुडरीयस्स श्रणगारस्स तं कालाइवतं अरसं विरसं सीयलुक्खं पाणभोयणं श्राहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से थाहारे णो सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उजला जाव दुरहियासा पित्तज्जर-परिगय-सरीरे दाहवक्कंतीए विहरति 2 / तते णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसकार-परक्कमे करयल जाव एवं वयासी-णमोऽत्यु णं अरिहंताणं जाव संपत्ताणं णमोऽत्थु णं थेराणां भगवंतागां मम धम्मायरियाणं धम्मोवएसयाणं पुविपि य णं मए थेराणं अंतिए सव्वे पाणातिवाए पञ्चक्खाए जाव मिच्छादसणसल्ले णं पच्चक्खाए जाव आलोइयपडिक्कते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने 3 / ततो अणंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिति जावं सव्वदुक्खाणमंतं काहिति 4 / एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्सएहिं कामभोगेहिं णो सजति नो रजति जाव नो विप्पडीघायमावजति से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं साविगाणं अचणिज्जे वंदणिज्जे पूयणिज्जे सकारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जेत्तिकटु परलोएविय णं णो श्रागच्छति बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य ताडणाणि य जाव चाउरतं संसारकंतारं जाव वीतीवइस्सति जहा व से पोंडरीए अणगारे. 5 / एवं खलु जंबू ! समोणं भगवया महावीरेणं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy