________________ 244 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः यफले, तते णं कंडरीए पुंडरीएणं एवं बुत्ते समाणे तुसिणीए संचिट्ठति दोच्चंपि तच्चंति जाव चिट्ठति 7 / तते णं पुंडरीए कंडरीयं एवं वयासीअट्ठो भंते ! भोगेहिं ?, हंता ! अट्ठो, तते गां से पोंडरीए राया कोडंबिय पुरिसे सदावेइ 2 एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कंडरीयस्स महत्थं जाव रायाभिसेयं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति 8 // सूत्रं 141 // तते गां पुंडरीए सयमेव पंचमुट्ठियं लोयं करेति 2 सयमेव चाउजामं धम्म पडिवजति 2 कंडरीयस्स संतियं श्रायारभंडयं गेराहति 2 इमं एयारूवं अभिग्गहं अभिगिराहइ-कप्पति मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउजामं धम्म उवसंपजित्ता गां ततो पच्छा थाहारं पाहारित्तएत्तिकटु, इमं च एयारूवं अभिग्गहं अभिगिरहेत्ता गां पोडरीगिणीए पडिनिक्खमति 2 पुवाणुपुब्बिं चरमाणे गामाणुगामं दूइजमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए // सूत्रं 150 // _____तते णं तस्स कंडरीयस्स रगणो तं पणीयं पाणभोयणं श्राहारियस्स समाणस्स अतिजागरिएण. य अइभोयणप्पसंगेण य से थाहारे णो सम्म परिणमइ, तते णं तस्स कंडरीयस्स रगणो तंसि पाहारंसि अपरिणममाणंसि पुव्वरत्तावरत्त-कालसमयंसि सरीरंसि वेयणा पाउन्भूया उजला विउला पगाढा जाव दुरहियासा पित्तज्जर-परिगय-सरीरे दाहवक्कतीए यावि विहरति 1 / तते णं कंडरीए राया रज्जे य र? य अंतेउरे य जाव अझोववन्ने अट्टदुहट्टक्सट्टे अकामते यवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए * उक्कोस-काल-ट्ठिइयंसि नरयंसि नेरइयत्ताए उववराणे / एवामेवः समणाउसो ! जाव पव्वतिए समाणे पुणरकि माणुस्सए कामभोगे यासाएइ जाव अणुपरियट्टिस्सति जहा व से कंडरीए राया 2 // सूत्रं 151 // तते णं पोंडरीए श्रणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति 2 थेरे भगवते वंदति नमंसति 2. थेराणं अंतिए दोच्चपि चाउज्जामं धम्म पडि.