________________ श्रीनाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 16 ] [ 216 धयग्गातिं पासति 2 एवं वयइ-एस णं मम सरिसपुरिसे उत्तमपुरिसे कराहे वासुदेवे लवणसमुह मज्झमज्झेणं वीतीवयतित्तिकट्टु पंचयन्नं संखं परामुसति मुहवायपूरियं करेति, तते णं से कराहे वासुदेवे कविलस्स वासुदेवस्स संखसह प्रायन्नेति 2 पंचयन्नं जाव परियं करेति, तते णं दोवि वासुदेवा संखसद्दमामायारिं करेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव उवागच्छति 2 अमरकंक रायहाणिं संभग्गतोरणां जाव पासति 2 पउमणाभं एवं वयासी-किन्नं देवाणुप्पिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तते णं से पउमणाहे कविलं वासुदेवं एवं वयासी-एवं खलु सामी ! जंबुद्दीवायो दीवायो भारहायो वासायो इह हव्वमागम्म कराहेणं वासुदेवेणं तुम्भे परिभृय अमरकंको जाव सन्निवाडिया 4 / तते णं से कविले वासुदेवे पउमणाहस्स अंतिए एयमटुं सोचा पउमणाहं एवं वयासी-हं भो ! पउमणाभा ! अपत्थियपत्थिया किन्नं तुम न जाणसि मम सरिसपुरिसस्स कराहस्स वासुदेवस्स विप्पियं करेमाणे ?, श्रासुरुत्ते जाव पउमणाहं णिव्विसयं श्राणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया 2 रायाभिसेएणं अभिसिंचति जाव पडिगते 5 // सूत्रं 131 // तते णं से कराहे वासुदेवे लवणसमुद्द मझमझणं वीतिवयति, ते पंच पंडवे एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! गंगामहानदि उत्तरह जाव ताव अहं सुट्ठियं लवणाहिवई पासामि 1 / तते णं ते पंच पंड्या कराहेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगामहानदी तेणेव उवागच्छंति 2 एगट्ठियाए णावाए मग्गणगवेसणं करेंति 2 एगट्टियाए नावाए गंगामहानदि उत्तरंति 2 अण्णमरणं एवं वयन्ति-पहू णं देवाणुप्पिया ! कराहे वासुदेवे गंगामहाणदिं बाहाहिं उत्तरित्तए उदाहु णो पभू उत्तरित्तएत्तिकटु एगट्ठियायो नावायो मेति 2 कराहं वासुदेवं पडिवालेमाणा 2 चिट्ठति 2 / तते णं से कराहे वासुदेवे सुट्टियं लवणाहि