SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 220 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः वई पासति 2 जेणेव गंगा महाणदी तेणेव उवागच्छति 2 एगट्टियाए सव्वयो समंता मग्गणगवेसणं करेति 2 एगट्ठियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेराहइ एगार बाहाए गंगं महाणदि बासहिँ जोयणाति अद्धजोयणं विच्छिन्नं उत्तरिउं पयत्ते यावि होत्था, तते णं से कराहे वासुदेवे गंगामहाणदीए बहुमज्झदेसभागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था 3 / तते णं कराहस्स वासुदेवस्स इमे एयासवे अभत्थिए जाव समुप्पजित्था-ग्रहो णं पंच पंडवा महाबलवगा जेहिं गंगामहाणदी बासढि जोयणाई श्रद्धजोयणं च विच्छिराणा बाहाहिं उत्तिराणा, इच्छंतएहिं णं पंचहिं पंडवेहिं पउमणाभे राया जाव णो पडिसेहिए 4 / तते णं गंगादेवी कराहस्स वासुदेवस्स इमं एयारूवं श्रब्भथियं जाव जाणित्ता थाहं वितरति 4 / तते णं से कराहे वासुदेवे मुहुत्तरं समासासति 2 गंगामहाणदि वावढेि जाव उत्तरति जेणेव पंच पंडवा तेणेव उवागच्छति पंच पंडवे एवं वयासी-ग्रहो णं तुम्भे देवाणुप्पिाया ! महाबलवगा जेणं तुब्भेहिं गंगामहाणदी बासट्टि जाव उत्तिराणा, 'इच्छंतपहिं तुम्भेहिं पउम जाव णो पडिसेहिए, तते णं ते पंच पंडवा कराहेणं वासुदेवेणं एवं वुत्ता समाणा कराहं वासुदेवं एवं वयासी-एवं खलु देवाणुपिया ! अम्हे तुम्भेहिं विसजिया समाणा जेणेव गंगा महाणदी तेणेव उवागच्छामो 2 एगट्टियाए मग्गणगवेसणं तं चेव जाव गुमेमो तुन्भे पडिवालेमाणा चिट्ठामो 5 / तते णं से कराहे वासुदेवे तेसिं पंचराहं पांडवाणं एयम8 सोचा णिसम्म बासुरुत्ते जाव तिवलियं एवं वयासी-ग्रहो णं जया मए लवणसमुद्द दुवे जोयणसयसहस्सा विच्छिण्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहित्ता अमरकंका संभग्गतोरणा दोवती साहत्थिं उवणीया तया णं तुम्भेहिं मम माहप्पं ण विराणायं इयाणिं जाणिस्सहत्तिकट्टु लोहदंडं परामुसति, पंचराहं पंडवाणं रहे चूरेति 2
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy