SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 218 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः वासुदेवस्स इमेयारूवे अभत्थिए समुप्पजित्था-किं मराणे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पराणे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, कविले वासुदेवे सदाति सुणेइ, मुणिसुब्वए अरहा कविलं वासुदेवं एवं वयासी-से गुणं ते कविला वासुदेवा ! मम अंतिए धम्मं णिसामेमाणस्स संखसह प्राकरिणत्ता इमेयारूवे अभत्थिए-किं मन्ने जाव वियंभइ, से गूणं कविला वासुदेवा ! अयम? सम? ?, हंता ! अत्थि, नो खलु कविला ! एवं भूयं वा 3 जन्न एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु उप्पजिति उप्पजिस्संति वा, एवं खलु वासुदेवा ! जंबुद्दीवायो भारहायो वासायो हथिणाउरणयरायो पंडुस्स रराणो सुराहा पंचराहं पंडवाणं भारिया दोवती देवी तव पउमनाभस्स रराणो पुव्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कराहे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछ? छहिं रहेहिं अमरकंकं रायहाणि दोवतीए देवीए कूवं हव्वमागए, तते णं. तस्स कराहस्स वासुदेवस्स पउमणाभेणं रगणा सद्धिं संगाम संगामेमाणस्स अयं संखसद्दे तव मुहवायपूरिते इव इट्टे कंते इहेव वियंभति 2 / तए णं से कविले वासुदेवे मुणिसुब्बयं वंदति 2 एवं वयासी-गच्छामि णं अहं भंते ! कराहं वासुदेवं उत्तमपुरिसं सरिसपुरिसं पासामि, तए णं मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-नो खलु देवाणुप्पिया ! एवं भूयं वा 3 जराणां अरहता वा अरहतं पासंति चकवट्टी वा चकवष्टुिं पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तुमं कराहस्स वासुदेवस्स लवणसमुद्दमझमज्झेणां वीतिवयमाणस्स सेयापीयाई धयग्गाति पासिहिसि 3 / तते णं से कविले वासुदेवे मुणिसुब्वयं वदति 2 हत्थिखंधं दुरूहति 2 सिग्घ 2 जेणेव वेलाउले तेणेव उवागच्छति 2 कराहस्स वासुदेवस्स लवणसमुद्द मझमझेणं वीतिवयमाणस्स सेयापीयाहिं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy