SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 214] [ श्रीमदागमसुधासिन्धुः चतुर्थो विभागः जाव साहराहि तुमं णं देवाणुप्पिया ! लवणसमुद्दे अप्पछट्ठस्स छराह रहाणं मग्गं वियराहि, सयमेव णं अहं दोवतीए कूवं गच्छामि 13 / तए णं से सुटिए देवे कराहं वासुदेवं एवं वयासी-एवं होउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छराहं रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कराहे वासुदेवे चाउरंगिणीसेनां पडिविसज्जेति 2 पंचहिं पंडवेहिं सद्धिं अप्पछ? छहिं रहेहिं लवणसमुद्द मझमज्झेणं वीतीवयति 2 जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुजाणे तेणेव उवागच्छइ 2 रहं ठवेइ 2 दास्यं सारहिं सदावेति एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! अमरकंकारायहाणी अणुपविसाहि 2 पउमणाभस्स रराणो वामेणं पाएणं पायपीढं अकमित्ता कुतग्गेणं लेहं पणामेहि तिवलियं भिउडि णिडाले साहटु आसुरुत्ते रु? कुद्धे कुविए चंडिकिए एवं वयामी-हं भो पउमणाहा ! अपत्थियात्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवजिया अज ण भवसि किन्नं तुमं ण याणासि कराहस्स वासुदेवस्स भगिणिं दोवतिं देवि इहं हव्वं प्राणमाणे ?, तं एयमवि गए पञ्चप्पिणाहि णं तुमं दोवतिं देविं कराहस्म वासुदेवस्स अहव णं जुद्धसज्जे णिग्गच्छाहि, एस णं कराहे वासुदेव पंचहिं पंडवेहिं अप्पछ? दोवतीदेवीए कूवं हव्वमागए 14 / तते णं से दारुए सारही कराहेणं वासुदेवेणं एवं वुत्ते समाणे हट्टतुट्टे जाव पडिसुणेइ 2 अमरकंकारायहाणं अणुपविसति 2 जेणेव पउमनाहे तेणेव उवागच्छति 2 करयल जाव वद्धावेत्ता एवं वयासी-एस णं सामी ! मम विणयपडिवित्ती, इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्टु प्रासुरुत्ते वामपाएणं पायपीढं अणुक्कमति 2 कोतग्गेणं लेहं पणामति 2 ता जाव कूवं हव्वमागए 15 / तते णं से पउमणामे दारुणेणं सारहिणा एवं वुत्ते समाणे त्रासुरुत्ते तिवलिं भिउडिं निडाले साहमु एवं वयासी–णो अप्पि
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy