________________ 206 ] [ श्रीमदांगमसुधासिन्धुः / चतुर्थो विभागः जहा दुपए जाव जहारिहं श्रावासे दलयति, तते णं ते वासुदेवपामुक्खा बहवे रायसहस्सा जेणेव सयाई 2 श्रावासाइं तेणेव उवागच्छंति तहेव जाव विहरंति 5 / तते णं से पडुराया हत्थिणाउरं णयरं अणुपविसति 2 कोड बियपुरिसे सदावेति 2 एवं वयासी-तुब्भे णं देवाणुप्पिया ! विउलं असणं 4 तहेव जाव उवणेति, तते णं ते वासुदेवपामोक्खा बहवे राया गहाया कयबलिकम्मा तं विपुलं असणं 4 तहेव जाव विहरंति, तते णं से पंडुराया पंच पंडवे दोवतिं च देविं पट्टयं दुरूहेति 2 सीयापीएहिं कलसेहिं राहावेंति 2 कल्लाणकारं करेति 2 ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असण 4 पुष्फवत्थेणं सकारेति समाणेति जाव पडिविसज्जेति, तते णं ताई वासुदेवपामोक्खाइं बहुहिं जाव पडिगयाति // सूत्रं 127 // तते णं ते पंच पंडया दोवतीए देवीए सद्धिं घेतो अंतेउर-परियाल सद्धिं कल्लाकलिं वारंवारेणं योरालाति भोगभोगाइं जाव विहरति 1 / तते णं से पंडू राया अन्नया कयाई पंचहिं पंडवेहिं कोंतीए देवीए दोवतीए देवीए य सद्धिं अंतो अंतेउरपरियाल सद्धिं संपरिबुडे सीहासण-वरगते यावि विहरति 2 / इमं च णं कच्छुल्लणारए दंसणेणं अइभदए विणीए अंतो 2 य कलुसहियए मज्झत्थोवस्थिए य अल्लीण-सोम-पियदंसणे सुरूवे अमइलसगल-परिहिए कालमिय-चम्म-उत्तरासंग-रइयवत्थे(च्छे) दराड-कमण्डलु-हत्थे जडामउड-दित्तसिरए जनोवइय-गणेत्तिय मुंजमेहल-वागलधरे हत्थकय-कच्छभीए पियगंधब्वे धरणि-गोयर-पहाणे संवरणावरण-अोवयण-उप्पयणिलेसणीसु य संकामणि-अभियोग-पराणत्ति-गमणी-थंभणीसु य बहुसु विजाहरीसु विज्जासु विस्सुयजसे इट्टे रामस्स य केसवस्स य पज्जुन्न-पईव-संब-अनिरुद्ध-णिसढउम्मुय-सारणगय-सुमुह-दुम्मुहातीण जायवाणं अद्भुट्ठाण कुमारकोडीणं हिययदइए संथवए कलह-जुद्ध-कोलाहलप्पिए भंडणाभिलासी . बहुसु य समर-सय-संपराएसु दंसणरए समंतयो कलहं सदक्खिणं अणुगवेसमाणे