________________ रायसहस्सा पंचगहं पंडवाण में अणुगिणा पत्तये श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 16 ] [ 205 बासरहं दुरूहति 2 ता कंपिल्लपुरं मझमझेणं जाव सयं भवणं अणुपविसति 4 / तते णं दुवए राया पंच पंडवे दोवई रायवरकराणं पट्टयं दुरूहेति 2 सेयापीएहिं कलसेहिं मज्जावेति 2 अग्गिहामं कारवेति पंचराहं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकराणयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा-अट्ठ हिरराणकोडीयो जाव अट्ठ पेसणकारीयो दासचेडीयो, अराणं च विपुलं धणकणग जाव दलयति, तते णं दुवए. राया ताई वासुदेवपामोक्खाई विपुलेणं असण 4 वत्थगंध जाव पडिविसज्जेति 5 // सूत्रं 126 // तते णं से पंडू रायो तेसिं वासुदेवपामोक्खाणं बहूणं रायसहस्साणं करयल जाव एवं वयासी-एवं खलु देवाणुपिया ! हत्थिणाउरे नयरे पंचराहं पंडवाणं दोवतीए य देवीए कलाणकरे भविस्सति तं तुब्भे णं देवाणुप्पिया ! ममं अणुगिरहमाणा अकाल-परिहीणं (अकालए) समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं 2 जाव पहारेत्थ गमणाए 1 / तते णं से पंडुराया कोडुबियपुरिसे सद्दावेइ 2 एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! हत्थिणाउरे पंचराहं पंडवाणं पंच पासायवडिसए कारेह अब्भुग्गयमूसिय वराणो जाव पडिरूवे 2 / तते णं ते कोडुबियपुरिसा पडिसुगोंति जाव करावेंति, तते से पंडुए पंचहिं पंडवेहिं दोवईए देवीए सद्धिं हयगय-संपरिबुडे कंपिल्लपुरायो पडिनिक्खमइ 2 जेणेव हत्थिणारे तेणेव उवागए 3 / तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं श्रागमणं जाणित्ता कोडुबियपुरिसे सदावेइ 2 एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! हथिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं श्रावासे कारेह अणेगखंभसय तहेव जाव पचप्पिणंति 4 / तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं श्रागमणं जाणित्ता हट्टतु? राहाए कयबलिकम्मे