SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ रायसहस्सा पंचगहं पंडवाण में अणुगिणा पत्तये श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 16 ] [ 205 बासरहं दुरूहति 2 ता कंपिल्लपुरं मझमझेणं जाव सयं भवणं अणुपविसति 4 / तते णं दुवए राया पंच पंडवे दोवई रायवरकराणं पट्टयं दुरूहेति 2 सेयापीएहिं कलसेहिं मज्जावेति 2 अग्गिहामं कारवेति पंचराहं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकराणयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा-अट्ठ हिरराणकोडीयो जाव अट्ठ पेसणकारीयो दासचेडीयो, अराणं च विपुलं धणकणग जाव दलयति, तते णं दुवए. राया ताई वासुदेवपामोक्खाई विपुलेणं असण 4 वत्थगंध जाव पडिविसज्जेति 5 // सूत्रं 126 // तते णं से पंडू रायो तेसिं वासुदेवपामोक्खाणं बहूणं रायसहस्साणं करयल जाव एवं वयासी-एवं खलु देवाणुपिया ! हत्थिणाउरे नयरे पंचराहं पंडवाणं दोवतीए य देवीए कलाणकरे भविस्सति तं तुब्भे णं देवाणुप्पिया ! ममं अणुगिरहमाणा अकाल-परिहीणं (अकालए) समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं 2 जाव पहारेत्थ गमणाए 1 / तते णं से पंडुराया कोडुबियपुरिसे सद्दावेइ 2 एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! हत्थिणाउरे पंचराहं पंडवाणं पंच पासायवडिसए कारेह अब्भुग्गयमूसिय वराणो जाव पडिरूवे 2 / तते णं ते कोडुबियपुरिसा पडिसुगोंति जाव करावेंति, तते से पंडुए पंचहिं पंडवेहिं दोवईए देवीए सद्धिं हयगय-संपरिबुडे कंपिल्लपुरायो पडिनिक्खमइ 2 जेणेव हत्थिणारे तेणेव उवागए 3 / तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं श्रागमणं जाणित्ता कोडुबियपुरिसे सदावेइ 2 एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! हथिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं श्रावासे कारेह अणेगखंभसय तहेव जाव पचप्पिणंति 4 / तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं श्रागमणं जाणित्ता हट्टतु? राहाए कयबलिकम्मे
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy