________________ श्रीज्ञातांधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 16 ] [ 207 असमाहिकरे दसार-वरवीर-पुरिस-तिलोक-बलवगाणं आमतेऊण तं भगवती एक(संका)मणिं गगण-गमणदच्छं उप्पइयो गगण-मभिलंघयंतो गामागर. नगर-खेड-कबड-मडंब-दोणमुह-पट्टण-संवा(बा)हसहस्समंडियं थिमियमेइणीतलं वसुहं पोलोइंतो रम्मं हत्थिणारं उवागए पंडुरायभवणंसि अइवेगेण समो. वइए 3 / तते णं से पंडुराया कच्छुल्ल-नारयं एजमाणं पासति 2 पंचहिं पंडवेहिं कुतीए य देवीए सद्धिं ग्रासणातो अभुट्ठति 2 कच्छुल्लनारयं सत्तट्ठपयाई पच्चुग्गच्छइ 2 तिक्खुत्तो पायाहिण-पयाहिणं करेति 2 वंदति णमंसति महरिहेणं यासणेणं उवणिमंतेति, तते णं से कच्छुल्लनारए उदग-परिफोसियाए दब्भोवरिपञ्चत्थुयाए भिसियाए णिसीयति 2 पंडुरायं रज्जे जावं अंतेउरे य कुसलोदंतं पुच्छइ, तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं श्रादंति जाव पज्जुवासंति, तए णं सा दोबई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहय-पचक्खाय-पावकम्मंतिकट्टु नो थाढाति नो परियाणइ नो अब्भुट्ठति नो पज्जुवासति 4 // सूत्रं 128 // तते णं तस्स कच्छुल्ल-णारयस्स इमेयारूवे अभत्थिर चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था-ग्रहो णं दोवती देवी रूवेणं जाव लावराणेण य पंचहिं पंडवेहिं अणुबद्धा समाणी ममं णों आढाति जाव नो पज्जुवासइ, तं सेयं खलु मम दोवतीए देवीए विप्पियं करित्तएत्तिकटु एवं संपेहेति 2 पंड्यरायं श्रापुच्छइ 2 उप्पयणिं विज्जं आवाहेति 2 ताए उकिट्ठाए जाव विजाहरगईए लवणसमुद्द मझमज्झेणं पुरस्थाभिमुहे वीइवतिउं पयत्ते यावि होत्था 1 / तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्ध-दाहिणड्ढभरहवासे अपरकंका णामं रायहाणी होत्था, तते णं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था महया हिमवंत. वगणयो, तस्स णं पउमनाभस्स रनो सत्त देवीसयाति श्रोरोहे होत्था, तस्स णं पउमनाभस्स रगणो सुनाभे नाम पुत्ते जुबराया यावि होत्था, तते णं से