SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ -160] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः सत्थवाहे मम एवं वयासी-एवं खलु देवाणुप्पिया ! सूमालिया दारिया इट्टा तं चेव तं जति णं सागरदारए मम घरजामाउए भवइ ता दलयामि, तते णं से सागरए दारए जिणदत्तेणं सत्थवाहेणां एवं वुत्ते समाणे तुसिणीए 7 / तते णं जिणदत्ते सत्थवाहे अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असणं 4 उवक्खडावेति 2 मित्तणाई-निययसजण-संबंधि-परिजणं आमतेइ जाव सम्माणित्ता सागरं दारगं राहायं जाव सव्वालंकारविभूसियं करेइ 2 पुरिससहस्सवाहिणिं सीयं दुरूहावेति 2 मित्तणाइ जाव संपरिखुडे सव्विड्डीए सातो गिहायो निग्गच्छति 2 चंपानयरिं मझमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति 2 सीयायो पचोरुहति 2 सागरगं दारगं सागरदत्तस्स सस्थवाहम्स उवणेति 8 / तते णं सागरदत्ते सत्थवाहे विपुलं असणं 4 उवक्खडावेइ 2 जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरूहावेइ 2 सेयापीतएहिं कलसेहिं मज्जावेति 2 होमं करावेति 2 सागरं दारयं सूमालियाए दारियाए पाणिं गेराहाविंति 1 // सूत्रं 116 // तते णं सागरदारए सूमालियाए दारियाए इमं एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपत्ते इ वा जाव मुम्मुरे इ वा इतो अणि?तराए चेव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवसव्वसे तं मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असणं 4 पुप्फवत्थ जाव सम्माणेत्ता पडिविसंजति 1 / तते णं सागरऐ दारए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छति 2 सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, तते णं ते सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव ग्रमणामयरागं चेव अंगफासं पञ्चणुभवमाणे विहरति, तते णं से सागरए अंगफासं असहमाणे अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy