________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 16 ] [ 186 विहरति 3 / तते णं से जिणदते सत्थवाहे सूमालियं दारियं पासति 2 सूमालियाए दारियाए रूवे य 3 जायविम्हए कोडुबियपुरिसे सदावेति 2 एवं वयासी-एस णं देवाणुप्पिया ! कस्स दारिया किं वा णामधेज्जं से ?, तते णं ते कोडबियपुरिसा जिंणदत्तेण सत्थवाहेणं एवं वुत्ता समाणा हट्ट करयल जाव एवं वयासी-एस णं देवाणुप्पिया ! सागरदत्तस्स सत्थवाहस्स धूया भदाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उकिहा उकिट्ठसरीरा जाता यावि होत्था 4 / तते णं से जिणदत्ते सत्थवाहे तेसि कोडुबियाणं अंतिए एयम8 सोचा जेणेव सए गिहे तेणेव उवागच्छति 2 राहाए जाव मित्तनाइपरिवुडे चंपाए नयरीए जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एजमाणं पासइ एजमाणं पासइत्ता भासणायो अभुट्ठइ 2 त्ता यासणेणं उवणिमंतेति 2 अासत्थं वीसत्थं सुहासणवरगयं एवं वयासी-भण देवाणुप्पिया ! किमागमण-पोयणं ? 5 / तते णं से जिणदत्ते सत्थवाहे सागरदत्तं सत्थवाहं एवं वयासी-एवं खलु अहं देवाणुप्पिया ! तव धूयं भदाए यत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्ज वा सरिसो वा संजोगो ता दिजउ णं सूमालिया सागरस्स, तते णं देवाणुप्पिया ! किं दलयामो सुकं सूमालियाए ?, तए णं से सागरदत्ते तं जिणदत्तं एवं वयासी-एवं खलु देवाणुप्पिया ! सूमालिया दारिया मम एगा एगजाया इट्ठा जाव किमंग पुण पासणयाए तं नो खलु यह इच्छामि सूमालियाए दारियाए खणमवि विप्पयोगं, तं जति णं देवाणुप्पिया ! सागरदारए मम घरजामाउए भाति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि 6 / तते णं से जिणदत्ते सत्थवाहे सागरदत्तेणं सत्थवाहेगां एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ२ सागरदारगं सदावेति 2 एवं वयासी-एवं खलु पुत्ता ! सागरदत्ते