SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 184 ) [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः पडिनिक्खमति 2 चंपाए नगरीए मझमझेगां पडिनिक्खमति 2 जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छति 2 जेणेव धम्मघोसा थेरा तेणेव आगज्छइ 2 धम्मघो मस्स अदूरसामंते अन्नपाणं पडिदंसेइ 2 अन्नपाणं पडिलेहेइ 2 अन्नपाणं करयलंसि पडिदंसेति 5 / तते णं ते धम्मघोसा थेरा तस्स सालाइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालाइयातो नेहावगादायो एगं बिंदुगं गहाय करयलंसि प्रासादेति, तित्तगं खारं कडयं अखज्जं अभोज्ज विसभूयं जाणित्ता धम्मरुइं अणगारं एवं वदासीजति णं तुमं देवाणुप्पिया ! एयं सालइयं जाव नेहावगाढं श्राहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविजसि, तं मा णं तुमं देवाणुप्पिया! इमं सालतियं जाव अाहारेसि, मा णं तुमं अकाले चेव जीवितायो ववरोविजसि, तं गच्छ णं तुमं देवाणुप्पिया ! इमं सालतियं एगंतमणावाए अचित्ते थंडिले परिवेहि 2 अन्नं फासुयं एसणिज्जं असणं 4 पडि. गाहेत्ता थाहारं श्राहारेहि 6 / तते णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियायो पडिनिवखमति 2 सुभूमिभाग-उजाणायो अदूरसामंते थंडिल्लं पडिलेहेति 2 ततो सालइयातो एगं बिंदुगं गहेइ. 2 थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तितकडुयस्स बहुसंभारत्तंजुत्तस्स नेहारगाढस्स गंधेणं बहूणि पिपीलिगा. सहस्साणि पाउन्भूयाणि, जा जहा य णं पिपीलिका श्राहारेति सा तहां अकाले चेव जीवितातो ववरोविजति 7 / तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अब्भत्थिए 5 समुप्पजित्था-जइ ताव इमस्स सालतियस्स जाव एगमि बिंदुगंमि पक्खित्तमि अणेगाति पिपीलिका-सहस्साइं ववरोविज्जंति तं जति णं ग्रहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तते णं बहूणं पाणाणां 4 वहकरणं भविस्सति, तं सेयं खलु ममेयं सालइयं जाव गाढं मयमेव श्राहारेत्तए, मम चेव एएगां सरीरेण णिजाउत्तिकट्टु एवं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy