________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययनं 16 ] [185 संपेहेति 2 मुहपोत्तियं 2 पडिलेहेति 2 ससीसोवरियं कायं पमज्जेति 2 तं सालइयं तितकडयं बहुनेहावगाढं बिलमिव पन्नगभूते अप्पाणेणां सव्वं सरीरकोट्ठसि पक्खिवति 8 / तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढे पाहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउ-भूता उजला जाव दुरहियासा, तते णं से धम्मरुची अणगारे अथामे अवले अवीरिए अपुरिसकारपरकमे अधारणिनमितिकटु आयार. भंडगं एगते ठवेइ 2 थंडिल्लं पडिलेहेति 2 दम्भसंथारगं संथारेइ 2 दम्भसंथारगं दुरूहति 2 पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं एवं वयासी-नमोऽत्थु णं घरहताणं जाव संपत्ताणं, णमोऽत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुविपि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणातिवाए पञ्चक्खाए जावजीवाए जाव परिग्गहे, इयाणिपि णं अहं तेसिं चेव भगवंतागां अंतियं सव्वं पाणातिपातं पञ्चक्खामि जावं परिग्गरं पञ्चक्खामि जावजीवाए, जहा खंदश्रो जाव चरिमेहिं उस्सासनीसासेहि वोसिरामित्तिकट्टु बालोइय-पडिक्कते समाहिपत्ते कालगए 1 / तते गां ते धम्मघोसा थेरा धम्ममइं अणगारं चिरं गयं जाणित्ता समणे निग्गंथे सदावेंति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! धम्मरुइस्त अणगारस्स मासखमण-पारणगंसि सालइयस्स नाव गाढस्स णिसिरणट्ठायाए बहिया निग्गते चिराति तं गच्छह गां तुभे देवाणुप्पिया ! धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गण-गवेसा करेह 10 / तते गां ते समणा निग्गंथा जाव पडिसुणोंति 2 धम्मघोसाणां थेराणां अंतियायो पडिनिक्खमंति 2 धम्मरुइस्स अणगारस्स सव्वो समंता मग्गणगवेसणां करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति 2 धम्मरुइस्स बणगारस्स सरीरगं निप्पाणं निच्चेट्टजीवविप्पजढं पासंति 2 हा हा अहो अकजमितिकटु धम्मरुइस्स अणगारस्त परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मइस्स