________________ श्रीनाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 16 ] [ 183 कए, त जति णं ममं जाउयायो जाणिस्संति तो णं मम खिसिस्संति तं जाव ताव ममं जाउयायो ण जाणंति ताव मम सेयं एवं सालतियं तित्तालाउ बहुसंभारोहकयं एगते गोवेत्तए अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति 2 तं सालतियं जाव गोवेइ, अन्नं सालतियं महुरालाउयं उवक्खडेड, तेसिं माहणाणं राहायाणं जाव सुहासणवरगयाणं तं विपुलं असणं 4 परिवेसेति 3 / तते णं ते माहणा जिमितभुत्तुत्तरागया समाणा श्रायंता चोक्खा परमसुइभ्या सकम्मसंपउत्ता जाया यावि होत्था, तते णं तायो माहणीयो राहायायो जाव विभूसियायो तं विपुलं असणं 4 श्राहारेंति 2 जेणेव सयाइं 2 गेहाई तेणेव उवागच्छंति 2 सककम्म-संपउत्तातो जायातो 4 // सूत्रं 112 // तेणं कालेणं 2 धम्मघोसा नाम थेरा जाव वहुपरिवारा जेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उजाणे तेणेव उवागच्छति 2 श्रहापडिरुवं जाव विहरंति, परिमा निग्गया, धम्मो कहियो, परिसा पडिगया 1 / तए णं तेसिं धम्मघोसाणं थेरागां अंतेवासी धम्मरुई नाम श्रणगारे ओराले जाव तेउलेस्से मासं मासेगां खममाणे विहरति / तते णं से धम्मरई अणगारे मासखमा-पारणगंमि पढमाए पोरिसीए सज्झायं करेइ 2 बीयाए पोरिसीए एवं जहा गोयमसामी तहेव उग्गाहेति 2 तहेव धम्मघोसं थेरं श्रापुच्छइ जाव चंपाए नयरीए उच्चनीयमभिमकुलाई जाव अडमाणे जेणेव नागमिरीए माहणीए गिहे तेणेव अणुपविढे 3 / तते णं सा नागसिरी माहणी धम्मरई एजमाणां पासति 2 ता तस्स सालइयस्स तितकडुयस्स वहुसंभारसंजुत्तस्स हावगाढस्स निसिरणट्ठयाए हटुतुट्टा उट्ठति 2 जेणेव भनघरे तेणेव उवागछति 2 तं सालतियं तित्तकडुयं च बहुसंभारसंजुत्तं नेहावगादं धम्मरुइस्स अणगारस्स पडिग्गहसि सव्वमेव निसिरइ 4 / तते णं से धम्मरुई अणगारे अहापजत्तमितिकट्टु णागसिरीए माहणीए गिहातो