SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 2] [ श्रीमागमसुधासिन्धुः / चतुर्थो विभागः तएणं चंपानयरीए परिसा निग्गया कोणियो निग्गयो धम्मो कहियो परिसा जामेव दिसं पाउब्भूया तामेव दिसि पडिगया 1 / तेणं कालेणं तेणं समयेणं अजसुहम्मस्स अणगारस्स जेट्टे अंतेवासी अजजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेह जाव अजसुहम्मस्स थेरस्स श्रदूरसामंते उद्धंजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावमाणे विहरति, तते णं से अजजंबूणामे जायसड्ढे जायसंसए जायकोउहल्ले संजातसड्डे संजातसंसर संजायकोउहल्ले उप्पनसड्ढे उप्पन्नसंसए उप्पन्नको उहल्ले समुप्पनसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाए उट्ठति उट्टाए उद्वित्ता जणामेव अजसुहम्मे थेरे तेणामेव उवागच्छति 2 अजसुहम्मे थेरे (अजसुहम्मं थेरं) तिक्खुत्तो थायाहिणपयाहिणं करेइ 2 वंदति नमसति वंदित्ता नमंसित्ता अजसुहम्मस्म थेरस्म णचासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं(हे) पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी-जति भंते ! समणेणं भगवया महावीरेणं अाइगरेणं तित्थगरेणं सयंसंबुद्धे पुरिसुतमेणं पुरिस तीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थीणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदरेणं चवखुदयेणं मग्गदयेणं सरणदयेणं बोहिदयेणं धम्मदयेणं धम्मदेसयेणं धम्मनायगेणं धामसारहीणा धम्मवरचाउरंतचकवट्टिणा अपडिहयवरनाण-दसणधरेणं वियदृछउमेणं जिणेणं जाणएणं (जावएगां) तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोअगेणं सधरणेणं सम्बदरिसिणा सिवमपल-मरुतमणंत-मक्खयमव्वाबाह-मपुणरावित्तियं सामयं ठाण मुवगतेणं(ठाणं संपत्तेणं)पंचमस्स अंगस्स अयम8 पन्नत्ते, छट्ठस्स णं अंगस्स णं भंते ! णायाधम्मकहाणं के अट्ठ पन्नत्ते ?, जंबत्ति तए णं अजसुहम्मे थेरे अजजंबणामं अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छठुस्स अंगस्त दो सुयक्खंधा पनत्ता, तंजहा-गायाणि य धम्मकहायो य, जति णं भंते /
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy