________________ 150 ] / श्रीमदांगमसुधासिन्धुः / चतुर्थो विभागः चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव होणतराए बंभवेवासेणं, एवं खलु एएणं कमेणं परिहायमाणे 2 णढे खंतीए जाव ण8 बंभचेरखासेणं 2 / से जहा वा सुक्कपक्खस्स पाडिवयाचंदे अमावासाए चंदं पणिहाय अहिए वराणेणं जाव अहिए मंडलेणं तयाणंतरं च णं विझ्याचंदे पडिवयाचंदं पणिहाय अहिययराए वराणेणं जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुड्वे माणे 2 जाव पुरिणमाचंदे चाउद्दसिं चंदं पणिहाय पडिपुराणं वराणेणं जाव पडिपुराणो मंडलेणं 3 / एवामेव समणाउसो! जाव पव्वतिए समायो अहिए खंतीए जाव बंभचेरवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेवासेणं 4 / एवं खलु एएणं कमेणं परिषड्ढमाणे 2 जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वट्ठति वा हायंति वा, एवं खलु जंबू ! समणेणं भागवता महावीरेणं दसमस्स णायज्झयणस्स अयम? पराणत्तेत्तिवेमि 5 // सूत्रं 16 // दसमं णायज्झयणं समत्तं // // इति दशममध्ययनम् // 10 // // 11 // अथ श्रीदाबद्रवाख्य-मेकादशममध्ययनम् // जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स नायझयणस्स अयम? पराणत्ते एकारसमस णं भंते ! नायज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्ठ पन्नते ?, एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे गोयमे एवं वदासी- कह णं भंते ! जीवा श्राराहगा वा विराहगा वा भवंति ?, गोयमा ! से नहा णामए एगसि समुद्दकूलंसि दावदवा नाम रुक्खा पराणत्ता किराहा जाव निउरुबभूया पत्तिया पुफिया फलिया हरियगरेरिजमाणा सिरीए अतीव उवसोभेमाणा 2 चिट्ठति 1 / जया णं दीविचगा ईसिं पुरेवाया पच्छावाया मंदावाया महा