________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् : अध्ययनं 9 ] [ 134 णिउण-सिप्पोवगया बहुसु पोतवहण-संपराएसु कयकरण-लद्धविजया अमूढा अमूढहत्था एगं महं फलगखंडं श्रासादेंति, जंसिं च णं पदेसंसि से पोयवहणे विवन्ने तसिं च णं पदेसंसि एगे महं रयणदीवे णामं दीवे होत्था अणेगाइं जोत्रणातिं थायाम-विक्खंभेणं अणेगाइं जोषणाई परिक्खेवेणं णाणा-दुमसंड-मंडिउद्दे से सस्सिरीए पासातीए 4, तस्स णं बमुमज्झ-देसभाए तत्थ णं महं एगे पासायवडेंसए होत्था अब्भुग्गय-मूसियए जाव सस्तिरीभूयरूवे पासातीए 4, तत्थ णं पासाय-वडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावा चंडा रुद्दा साहसिया, तस्स णं पासायवडिंसयस्स चउद्दिसिं चत्तारि वणसंडा किराहा किराहोभासा 1 / तते णं ते मागंदियदारगा तेणं फलयखंडेणं उब्बुडमाणा (उवुज्झमाणा) 2 रयणदीवंतेणं संबूढा (संछूढा) यावि होत्था, तते णं ते मागंदियदारगा थाहं लभंति 2 मुहुत्ततरं बाससंति 2 फलगखंडं विसज्जेंति 2 रयणदीवं उत्तरंति 2 फलाणं मग्गणगवसणं करेंति 2 फलातिं गिराहंति 2 श्राहारेंति 2 णालिएराणं मग्गाणगवेसणं करेंति 2 नालिएराइं फोडेंति 2 नालिएर-तेल्लेणं अराणमराणस्स गत्ताई अभंगेति 2 पोक्खरणीतो भोगाहिति 2 जलमजणं करेंति 2 जाव पच्चुत्तरंति 2 पुढवि सिलापट्टयंसि निसीयंति 2 अासत्था वीसत्था सुहासणवरगया चंपानयरिं अम्मापिउ-श्रापुच्छणं च लवणसमुद्दोत्तारं च कालियवाय-समुत्थणं च पोतवहण-विवत्तिं च फलयखंडस्स ग्रासायणं च रयणद्दीवुत्तारं च अणुचिंतेमाणा 2 श्रोहतमणसंकप्पा जाव झियायेन्ति 2 / तते णं सा रयणदीवदेवया ते मागंदियदारए श्रोहिणा श्राभोएति असिफलग-वग्गहत्था सत्तट्टतलप्पमाणं उड्ढ वेहासं उप्पयति 2 ताते उकिट्ठाए जाव देवगईए वीइवयमाणी 2 जेणेव मागंदियदारए तेणेव श्रागच्छति 2 श्रासुरुत्ता मागंदियदारए खर-फरुस-निठुर-वयणेहिं एवं वदासी-हं भो मागंदियदारया ! अप्पत्थियपत्थिया जति णं तुम्भे मए सद्धिं