________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययन 6 ] [ 137 अराणया कयाई एगयो इमेयारूवे मिहो कहासमुल्लावे सपुप्पजित्था-एवं खलु अम्हे लवणसमुद्द पोयवहणेणं एकारस वारा योगाढा सव्वत्थविय णं लट्ठा कयकजा अणहसमग्गा पुणरवि निययघरं हव्वामागया तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुह पोतवहणेणं अागाहित्तएत्तिकटु अराणमराणस्सेतमट्ठ पडिसुणेति 2 ता जेणेव श्रम्मापियरो तेणेव उवागच्छंति एवं वदासी-एवं खलु अम्हे अम्मयायो ! एकारस वारा तं चेव जाव निययं घरं हव्वमागया, तं इच्छामो णं अम्मयायो ! तुम्हेहिं अभणुराणाया समाणा दुवालसमं लवणसमुह पोयवहणेणं योगाहित्तए 2 / तते णं ते मागंदियदारए अम्मापियरो एवं वदासी-इमे ते जाया ! अजग जाव परिभाएत्तए तं अणुहोह ताव जाया ! विउले माणुस्सए इड्डीसकारसमुदए, किं भे सपञ्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ?, एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवति, तं मा णं तुब्भे दुवे पुत्ता ! दुवालसमंपि लवणसमुद्दजाव श्रोगाहेह, मा हु तुम्भं सरीरस्स वावत्ती भविस्सति 3 / तते णं मागंदियदारगा अम्मापियरो दोच्चंपि तच्चपि एवं वदासी-एवं खलु अम्हे अम्मयायो ! एकारस वारा लवणं योगाहित्तए 4 / तते णं ते मागंदीदारए अम्मापियरो जाहे नों संचाएंति बहूहिं श्राघवणाहिं पराणवणाहि य ाघवित्तए वा पनवित्तए वा ताहे अकामा चेव एयमट्ठ अणुजाणित्था (अणुमरिणत्था) तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुराणाया समाणा गणिमं च धरिमं च मज्जं च पारिच्छेज्जं च जहा अरहणगस्स जाव लवणसमुह बहूइं जोयणसयाई योगाढा 5 // सूत्रं 85 // ___ तते णं तेसिं मागंदियदारगाणं अणेगाइं जोयणसयाई श्रोगाढाणं समाणाणं अणेगाइं उप्पाइयसयाति पाउभ्याति; तंजहा-अकाले गजियं जाव थणियसबे कालियवाते तत्थ समुट्ठिए, तते णं सा णावा तेणं 18