SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 136 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः भूमी होत्था, तंजहा-जुयंतकरभूमी परियायतकरभूमी य, जाव वीसतिमायो पुरिसजुगायो जुयंतकरभूमी, दुवासपरियाए(दुमास, चउमास परियाए) अंतमकासी 5 / मल्ली णं अरहा पणुवीसं धणूतिमुट्ठ उच्चत्तेणं वरणेणं पियंगुसमे समचउरंस-संठाणे वजरिसभ-णारायसंघयणे मझदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेय-सेलसिहरे पव्वए तेणेव उवागच्छइ 2 ता संमेयसेलसिहरे पायोवगमणुववराणे मल्ली य अरहा एगं वाससतं श्रागारवासं, पणपरणं वाससहस्साति वाससयऊणातिं केवलिपरियागं पाउणित्ता, पणपरणं वाससहस्साइं सव्वाउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं श्रद्धरत्तकालसमयंसि पंचेहिं अजियासएहिं अभितरियाए परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्यारियपाणी खीणे वेयणिज्जे पाउए नामे गोए सिद्धे 6 / एवं परिनिव्वाण-महिमा भाणियव्वा जहा जंबुद्दीव-पराणत्तीए, नंदीसरे अट्टाहियात्रो पडिगयायो, एवं खलु जंबू ! समोणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयम पराणत्तेत्तिबेमि 7 // सूत्रं 84 // // इति अष्टममध्ययनम् // // 6 // अथ श्रीमाकन्दीदारकाख्यं नवममध्ययनम् // __ जइ णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस्स अयम? पराणत्ते नवमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठ पराणत्ते ?, एवं खलु जंबू ! तेणं कालेणं 2 चंपा नाम नयरी पुराणभद्दे तत्थ णं माकंदी नामं सत्थवाहे परिवसति, अड्डे०, तस्स णं भद्दा नाम भारिया, तीसे णं भदाए अत्तया दुवे सत्यवाहदारया होत्था, तंजहा-जिणपालिए य जिणरक्खिए यः 1 / तते णं तेसिं मागंदियदारगाणं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy