________________ 12.] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः तेणेव उवागच्छति 2 ता अणुपविसंति 2 भूमिभागे विरंचंति 2 भूमि सज्जेंति 2 चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था, तते णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागयाजस्स णं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्स णं देसाणुसारेणं तयाणुरूवं निव्वत्तेति 2 / तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुट्ठ पासति, तते णं तस्स णं चित्तगरस्स इमेयाख्वे जाव सेयं खलु ममं मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं स्वं निव्वत्तित्तए, एवं संपेहेति 2 भूमिभागं सज्जेति 2 मल्लीएवि पायंगुट्ठाणुसारेणं जाव निधत्तेति, तते णं सा चित्तगरसेणी चित्तसभं जाव हावभाव जाव चित्तेति 2 जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छति 2 जाव एतमाणत्तियं पञ्चप्पिणंति 3 / तए णं मल्लदिन्ने चित्तगरसेणि सकारेइ 2 विपुलं जीवियारिहं पीइदाणं दलेइ 2 पडिविसज्जेइ, तए णं मल्लदिन्ने अन्नया गहाए अंतेउरपरियालसंपरिबुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छति 2 चित्तसभं अणुपविसइ 2 हावभावविलासविब्बोयकलियाई रूवाइं पासमाणे 2 जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरुवे रूबे णिव्वत्तिए तेणेव पहारेत्थ गमणाए 4 / तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरुवं रूवं निव्वत्तियं पासति 2 इमेयारूवे अब्भत्थिए जाव समुप्पजित्था-एस णं मल्ली विदेहवररायकन्नत्तिकटु लजिए वीडिए वियडे सणियं 2 पचोसकइ, तए णं मल्लदिन्नं अम्मधाई सणियं 2 पचोसक्कंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लजिए वीडिए(वेइडे) विनडे सणियं 2 पञ्चोसकसि ?, तते णं से मल्लदिन्ने अम्मधाति एवं वदासी-जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए गुरुदेवयभ्याए लजणिजाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए ?, तएणं अम्मधाई मल्लदिन्नं कुमार एवं वदासी-नो खलु पुत्ता / एस मल्ली, एस