________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् : अध्यनं 8 ] [ 116 करयल जाव एवं वयासी-अम्हे णं सामी ! मिहिलातो नयरीयो कुभएणां रन्ना निविसया ग्राणत्ता समाणा इहं हव्वमागता तं इच्छामो गाँ सामी ! तुम्भ बाहुच्छाया-परिग्गहिया निब्भया निरुध्विग्गा सुहंसुहेगां परिवसिउं 5 / तते णं संखे कासीराया ते सुवनगारे एवं वदासी-किन्नं तुम्भे देवाणुप्पिया ! कुभएणं रन्ना निव्विसया प्राणत्ता ?, तते णं ते सुवनगारा संखं एवं वदासी-एवं खलु सामी ! कुभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए कुडलजुयलस्स संधी विसंघडिए तते णं से कुभए सुवन्नगारसेणिं सदावेति 2 जाव निविसया श्राणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुभएणं निविसया प्राणत्ता 6 / तते णं से संखे सुवन्नगारे एवं वदासी-केरिसिया णं देवाणुप्पिया ! कुंभगस्स धूया पभावतीदेवीए अत्तया मल्ली विदेहवररायकना ? तते णं ते सुवन्नगारा संखरायं एवं वदासी-णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तते णं से संखे कुंडलजुअल-जणितहासे दूतं सदावेति जाव तहेव पहारेत्थ गमणाए 7 // सूत्रं 78 // तेणं कालेणं 2 कुरुजणवए होत्था, हथिणाउरे नगरे अदीणसत्तू नामं राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोडुबियपुरिसे सहावेति 2 गच्छह णं तुम्भे मम पमदवणंसि एगं महं चित्तसभं करेह अणेग जाव पचप्पिणंति 1 / तते णं से मल्लदिन्ने चित्तगरसेणिं सदावेति 2 एवं वयासी-तुब्भे णं देवाणुप्पिया ! चित्तप्तभं हावभाव-विलास-विब्बोयकलिएहिं रूवेहिं चित्तेह 2 जाव पञ्चप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति 2 जेणेव सयाइं गिहाई तेणेव उवागच्छति 2 तूलियानो वन्नए य गेराहंति 2 जेणेव चित्तसभा