SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 118 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नाम कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाइं तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था 1 / तते णं से कुभए राया सुवन्नगारसेणिं सदावेति 2 एवं वदासी-तुब्भे णं देवाणुप्पिया ! इमस्त दिव्वस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवन्नगारसेणी एतमट्ठ तहत्ति पडिसुगोंति 2 तं दिव्यं कुडलजुयलं गेहति 2 जेणेव सुवन्नगारभिसियायो तेणेव उवागच्छंति 2 सुवन्नगारभिसियासु णिवेसेति 2 बहूहिं पाएहि य जाव परिणामेमाणा इच्छंति 2 तस्स दिव्वस्स कुडलजुपलस्स संधि घडित्तए, नों चेव णं संचाएंति संघडित्तए 2 / तते णं सा सुवनगारसेणी जेणेव कुभए तेणेव उवागच्छति 2 करयल जाव वद्धावेत्ता एवं वदासी-एवं खलु सामी ! अज तुम्भे अम्हे सदावेह 2 जाव संधि संघाडेता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिव्वं कुंडलजुयलं गेराहामो जेणेव सुवन्नगारभिसियायो जाव नो संचाएमो संघाडित्तए, तते णं अम्हे सामी ! एयस्त दिव्वस्स कुंडलस्स अन्नं सरिसयं कुडलजुयलं घडेमो 3 / तते णं से कुभए राया तीसे सुवन्नगारसेणीए अंतिए एयम8 सोचा निसम्म बासुरुत्ते तिवलियं भिउडीं निडाले साहट्ट एवं वदासी-से केणं तुम्भे कलायाणं भवह ? जे णं तुब्भे इमस्स कुडलजुयलस्स नो संचाएह संधि संघाडेत्तए ?, ते सुवन्नगारे निविसए प्राणवेति 4 / तते णं ते सुवन्नगारा कुभेणं रगणा निविसया प्राणत्ता समाणा जेणेव साति 2 गिहातिं तेणेव उवागच्छंति 2 सभंडमत्तोवगरणमायायो मिहिलाए रायहाणीए मझमज्झेणं निक्खमंति 2 विदेहस्त जणवयस्स मझमझेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति 2 अग्गुजाणंसि सगडीसागडं मोएन्ति 2 महत्थं जाव पाहुडं गेराहंति 2 त्ता वाणारसीनयरी मज्झमज्झेणं जेणेव संखे कासीराया तेणेव उवागच्छति 2
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy