________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ) [ 117 कल्लं तुम्भे णं रायमग्गमोगादसि चउक्कसि जलथलय-दसद्धवन्नमल्लं साहरह जाब सिरिदामगंडं बोलइन्ति, तते णं से रुप्पी कुणालाहिवती सुवनगारसेणिं सदावेति 2 एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! रायमग्गमोगादसि पुप्फमंडवंसि णाणाविह-पंचवन्नेहिं तंदुलेहिं णगरं थालिहह तस्स बहुमज्झदेसभाए पट्टयं रएह 2 जाव पञ्चप्पिणंति 2 / तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड. अंतेउरपरियाल-संपस्वुिडे सुबाहुँ दारियं पुरतो कटु जेणेव रायमग्गे जेणेव पुष्फमण्डवे तेणेव उबागच्छति 2 हत्थिखंधातो पचोरूहति 2 पुष्फमंडवं अणुपविसति 2 सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने 3 / तते णं तायो यंतेउरियायो सुबाहुँ दारियं पट्टयसि दुरूहेंति 2 सेयपीतएहिं कलसेहिं राहागोंति 2 सव्वालंकारविभूसियं करेंति 2 पिउणो पायं वंदिउं उवणोंति तते णं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति 2 पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुँ दारियं अंके निवेसेति 2 सुबाहुए दारियाए रूवेण य जोव्वणेण य लावराणेण य जाव विम्हिए वरिसधरं सदावेति 2 एवं वयासी-तुमराणं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागरनगरगिहाणि अणुपविससि, तं अत्थियाई ते कस्सइ रन्नो वा ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुब्वे जारिसए णं इमीसे सुबाहुदारियाए मजणए ? 4 / तते णं से वरिसधरे रुप्पिं करयल जाव एवं वयासी-एवं खलु सामी ! यहं अन्नया तुब्भेणं दोच्चेणं मिहिलं गए तत्थ णं मए कुभगस्स रनों धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकन्नगाए मजणए दि8, तस्स णं मजणगस्स इमे सुबाहुए दारियाए मजणए सयसहस्सइमंपि कलं न अग्घेति 5 / तए णं से रूप्पी राया परिसधरस्स अंतिए एयमटुं सोचा णिसम्म सेसं तहेव मजणगजणितहासे दूतं सदावेति 2 एवं वयासी-जेणेव मिहिला नयरी तेणेव पहारित्थगमणाए 6 // सूत्रं 77 // तेणं कालेणं 2