SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 116 ] [ श्रीमदागमसुधासिन्धुः चतुर्थो विभागः गेगहंति 2 जेणेव चंदच्छाए अंगराया तेणेव उवागच्छति 2 तं महत्थं जाव उवोंति 3 / तते णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंड. लजुयलं पडिच्चति 2 ते अरहन्नगपामोक्खे एवं वदासी-तुब्भे णं देवाणुप्पिया ! बहूणि गामागार जाव ग्राहिंडह लवणसमुद्दच अभिक्खणं 2 पोयवहणेहिं योगाहेह गाहह तं अत्थियाइं भे केइ कहिंचि अच्छेरए दिट्ठपुब्वे ?, तते णं ते अरहन्नपामोक्खा चंदच्छायं अंगरायं एवं वदासीएवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नपामोक्खा बहवे संजत्तगा णावावाणियगा परिषसामो, तते णं अम्हे अन्नया कयाइं गणिमं च 4 तहेव बहीणमतिरित्तं जाव कुभगस्स रन्नो उवणेमो 4 / तते णं से कुभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धेति 2 पडिव्विसज्जेति, तं एस णं सामी ! अम्हेहिं कुभरायभवणंसि मल्ली विदेहे अच्छेरए दि8 तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लीविदेहा, तते णं चंदच्छाए ते अरहन्नगपामोक्खे सकारेति सम्माणेति 2 पडिवसज्जेति 5 / तते णं चंदच्छाए वाणियगजणियहासे दूतं सदावेति जाव जइवियं णं सा सयं रजसुक्का, तते णं ते दूते हढे जाव पहारेत्थ गमणाए 2, 6 // सूत्रं 76 // तेणं कालेणं 2 कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नाम नगरी होत्था, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामं दारिया होत्था, सुकुमाल जाव रूवेण य जोवणेणं लावराणेण य उकिट्ठा उकिट्टसरीरा जाया यावि होत्या, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमजणए जाए यावि होत्था 1 / तते णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमजणयं उवट्ठियं जाणति 2 कोडुबियपुरिसे सहावेति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमजणए भविस्सति तं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy