________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] [ 115 प्पियाणं इड्डी जुई जसे जाव परकमे लद्रे पत्ते अभिसमन्नागए तं खामेमि णं देवाणुप्पिया ! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुजो 2 एवंकरणयाएत्तिक? पंजलिउडे पायवडिए एयमट्ठविणएणं भुजो 2 खामेइ 2 अरहन्नयस्स दुवे कुडलजुयले दलयति 2 जामेव दिसिं पाउन्भूए तामेव पडिगए 14 // सूत्रं 75 // तते णं से अरहन्नए निरुवसग्गमितिकट्टु पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं बाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति 2 पोयं लंबेंति 2 सगडसागडं सज्जेंति 2 तं गणिमं 4 सगडि-सागडियं संकामेंति 2 सगडी-सागडियं जोएंति 2 जेणेव मिहिला तेणेव उवागच्छंति 2 मिहिलाए रायहाणीए बहिया अग्गुजाणंसि सगडीसगडं मोएंइ 2 मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेगहंति 2 अणुपविसंति 2 जेणेव कुभए तेणेव उवागच्छति 2 करयल जाव तं महत्थं दिव्वं कुंडलजुयलं च उवणेति 2 तते णं कुभए तेसिं संजत्तगाणं जाव. पडिच्छइ 2 मल्ली विदेहवररायकन्नं सदावेति 2 तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति 2 पडिविसज्जेति 1 / तते णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं असणवस्थगंध जाव उस्सुक्कं वियरति 2 रायमग्गमोगादेइ यावासे वियरतिर पडिविसज्जेति 2 / तते णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे यावासे तेणेव उवागच्छंति 2 भंडववहरणं करेंति 2 पडिभंडं गेराहंति 2 सगडी-सागडियं भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छति 2 पोत्व हणं मज्जति 2 भंडं संकामेंति दविखणाणुकूलेण वाए जेणेव चंपापोयट्ठाणे तेणेव पोयं लंति 2 सगडीसागडं सज्जति 2 तं गणिमं 4 सगडी-सागडियं संकाति 2 जाव महत्थं पाहुईं दिव्यं च कुडलजुयलं