SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 114 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः णोवगयं पासति पासित्ता बलियतरोगं प्रासुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिराहति 2 सत्तट्ठतलाइं जाव अरहन्नगं एवं वदासी-हं भो अरहन्नगा ! अप्पत्थियपत्थिया णो खलु कप्पति तव सीलव्वय तहेव जाव धम्मज्माणोवगए विहरति 12 / तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाश्रो पावयणायो चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वाताहे उवसंते जाव निम्विन्ने तं पोयवहणं सणियं 2 उवरि जलस्स ठवेति 2 तं दिव् पिसायस्वं पडिसाहरइ 2 दिव्वं देवस्वं विउव्वइ 2 अंतलिक्खपडिवन्ने सखिखिणियाइं जाव परिहिते अरहन्नगं समणोवासगं एवं वयासी-हं भो ! अरहन्नगा ! धन्नोऽसि णं तुमं देवाणुप्पिया ! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयाख्वा पडिवत्ती लद्धा पत्ता अभिसमन्नागया 13 / एवं खलु देवाणुप्पिया ! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिसए विमाणे सभाए सुहम्माए बहूणं देवाणं मझगते महया सद्देणं आतिक्खति 4 एवं खलु जंबूद्दीवे 2 भारहे वासे चंपाए नयरीए अरहन्नए समणोवासए अहिगयजीवाजीवे नो खलु सको केणति देवेण वा दाणवेण वा णिग्गंथायो पावयणाश्रो चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देयाणुप्पिया ! सक्कस्स णो एयम8 सदहामि णो पत्तियामि णो रोयामि तते णं मम इमेयारूवे अब्भत्थिए 5 गच्छामि णं अरहन्नयस्स अंतियं पाउम्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे णो पियधम्मे ? दढधम्मे नो दढधम्मे ? सीलब्वयगुणे किं चालेति जाव परिचयति णो परिपञ्चयतित्तिकटु, एवं संपेहेमि 2 श्रोहिं परंजामि 2 देवाणुप्पिया ! भोहिणा अाभोएमि 2 उत्तरपुरच्छिमं 2 उत्तरविउब्वियं जाव ताए उकिट्ठाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि 2 देवाणुप्पिया णं उबसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया.वा०, तं जगणं सक्के देविंदे देवराया वदति सच्चे णं एसम8 तं दि8 णं देवाणु
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy