________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययनं 8 ] [ 113 रियाण य बहूणि उवाइयसयाणि ग्रोवातियमाणा 2 चिट्ठांति 7 / तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एजमाणं पासति 2 अभीते श्रतस्थे अचलिए असंभंते अणाउले अणुविग्गे अभिन्नमुह-राग-णयणबन्ने अदीणविमणमाणसे पायवहणस्स एगदेसंसि वत्थंतेां भूमि पमजति 2 ठाणं ठाइ 2 करयलयो एवं वयासि-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पति पारित्तए ग्रह णं एत्तो उवसग्गायो ण मुचामि तो मे तहा पञ्चक्खाएयव्वेत्तिकटु सागारं भत्तं पञ्चक्खाति 8 / तते णं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवागच्छति 2 अरहन्नगं एवं वदासी-हं भो ! अरहन्नगा अपत्थियपस्थिया जाव परिवजिया णो खलु कप्पति तव सीलव्वय-गुणवेरमणापञ्चक्खाणे पोसहोवधासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिचइत्तए वा ? तं जति णं तुमं सीलब्वयं जाव ण परिचयसि तो ते अहं एवं पोतवहणं दोहिं अंगुलियाहिं गेराहामि 2 सत्तट्ठ-तलप्पमाण-मेत्तातिं उड्ड वेहासं उबिहामि 2 अंतो जलंसि णिबोलेमि जेणं तुम अट्टदुहट्टवस? असमाहिपत्ते अकाले चेव जीवियायो ववरोविज्जसि ।तते णं से अरहनते समगोवासए तं देवं मणसा चेव एवं वदासी-ग्रहणं देवाणुप्पिया! श्ररहन्नए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सका केणइ देवेण वा जाव निग्गंथायो पावयणायो चालित्तर वा खोभेत्तए वा विपरिणामेत्तए वा तुमं णं जा सद्धा तं करेहित्तिकटु अभीए जाव अभिन्नमुह-रागणयणबन्ने यदीणविमा-माणसे निचले निप्पंदे तुसिणीए धम्मज्माणोवगते विहरति १०।तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चपि तच्चपि एवं वदासी-हं भो अरहन्नगा ! अपत्थिपत्थिया जाव परिवजिया जाव अभिन्नमुहरागणयणवन्ने अदीण-विमणमाणसे निच्चले निप्पंदे तुसिणीए धम्मज्झाशोवगए विहरति 11 / तते णं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्मा 15