SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पढियाणाववयं कणगमई, याहारेति ततो कणगामतीए मलणं श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] [ 107 निविट्ठ, तस्स णं मोहणघरस्स बहुमज्झदेसभाए छ गम्भघरए करेह, तेसि णं गभघरगाणं बहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह 2 जाव पञ्चप्पिणंति 3 / तते णं मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिस-लावन्नजोव्वण-गुणोववेयं कणगमई मत्थयच्छिड्डं पउमुप्पलप्पिहाणं पडिमं करेति 2 जं विपुलं असणं 4 श्राहारेति ततो मणुनाश्रो असण-पाणखाइमसाइमायो कल्लाकलिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी 2 विहरति 4 / तते णं तीसे कणगमतीए जाव मत्थयछिड्डाए पडिमाए एगमेगंसि पिंडे पविखप्पमाणे 2 ततो गंधे पाउब्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिट्टतराए अमणामतराए 5 // सूत्रं 73 // तेणं कालेणं 2 कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे णागघरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी यमच्चे सामदंड० 1 / तते णं पउमावतीए अन्नया कयाइं जागजन्नए यावि होत्था, तते णं सा पउमावती नागजनमुवट्टियं जाणित्ता जेणेव पडिबुद्धि नाम इक्खागुराया तेणेव उवागच्छइ 2 करयल-परिंग्गहिय-दसनहं सिरसावत्तं मत्थए यंजलिं कटु एवं वदासी-एवं खलु सामी!मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामि णं सामी ! तुन्भेहिं अब्भणुनाया समाणी नागजन्नयं गमित्तए, तुम्भेऽवि णं सामी ! मम नागजन्नयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमट्ठ पडिसुणेति 2 / तते णं पउमावती पडिबुद्धिणा रन्ना अब्भणुनाया हट्टतुट्ठ जाव हियया कोडांबियपुरिसे सद्दावेति 2 एवं वदासी–एवं खलु देवाणुप्पिया ! मम कल्लं नागजराणए भविस्सति तं तुम्भे मालागारे सद्दावेह 2 एवं वदह-एवं खलु पउमावईए देवीए कल्लं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy