SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] / 105 महब्बलस्स देवस्स पडिपुन्नाइं बत्तीसं सागरोवमाई ठिती 1 / तते णं ते महब्बलवजा छप्पिय बालवयंसा देवा तायो देवलोगायो ग्राउक्खएणं ठिक्खएगां भवक्खएगां अशांतरं चयं चइत्ता इहेव जंबुद्दीवे 2 भारहे वासे विसुद्ध-पितिमातिवंसेसु रायकुलेसु पत्तेयं 2 कुमारत्ताए पञ्चायायासी, तंजहापडिबुद्धी इक्खागराया, चंदच्छाए अंगराया, संखे कासिराया, रुप्पी कुणालाहिवती, अदीणसत्तू कुरुराया, जितसत्तू पंचालाहिबई 2 / तते णं से महब्बले देवे तीहिं णाणेहिं समग्गे उच्चट्ठाणद्वि(ग)एसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइतेसु सउणेसु पाहिणाणुकूलंसि भूमिसप्पिसि मामतंसि पवायंसि निष्फन्नसस्समेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणोणक्खत्तेगां जोगमुवागएगां जे से हमंतागां चउत्थे मासे अट्ठमे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स (गिम्हाणां पढमे मासे दोच्चे पक्खे चेतसुद्धे तस्स णं चित्तसुद्धस्स) चउत्थिपक्खेणां जयंतायो विमाणायो बत्तीसं सागरोवमट्टितीयायो श्रगांतरं चयं चइत्ता इहेव जंबुद्दीवे 2 भारहे वासे मिहिलाए रायहाणीए कुंभगस्त रन्नो पभावतीए देवीए कुच्छिसि थाहारवक्कंतीए सरीरवक्कंतीए भववक्कंतीए ग भत्ताए वक्ते, तं रयणिं च णं चोदस महासुमिणा वनयो, भतारकहां सुमिणपाढगपुच्छा जाव विहरति 3 / तते णं तीसे पभावतीए देवीए तिराहं मासाणां बहुपडिपुन्नागां इमेयारूवे डोहले पाउन्भूते-धन्नायो णं तायो अम्मयायो जायो णं जलथलय-भासुरप्पभूएणां दसद्धवन्नेगां मल्लेगां अत्थुयपञ्चत्युयंसि सयणिज्जसि सन्निसन्नायो सरिणवन्नायो य विहरंति, एगं च महं सिरीदामगंडं पाडल-मल्लिय-चंपय-असोग-पुन्नाग-नाग-मरुयगदमणग-अणोज-कोजयपउरं परमसुह-फासदरिसणिज्जं महया गंधद्धणिं मुयंतं अग्यायमाणीयो डोहलं विणेंति 4 / तते णं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउब्भूतं पासिता अहासन्निहिया वाणमंतरा देवा
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy