________________ 104 1 [ श्रीमदागमसुधासिन्धुः / चतुर्थो विमागः समं करेंति 2 अट्ठमं करेंति 2 दसमं करेंति 2 छ8 करेंति 2 अट्ठमं करेंति 2 चउत्थं करेंति 2 छ8 करेंति 2 चउत्थं करेंति सव्वत्य सव्वकामगुणिएणं पारेंति, एवं खलु ऐसा खुड्डागसीहनिकीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य अहोरत्तेहि य श्रहासुत्ता जाव बाराहिया भवइ, तयाणंतरं दोचाए परिवाडीए चउत्थं करेंति नवरं विगइवज्जं पारेंति, एवं तचावि परिवाडी नवरं पारणए अलेवाडं पारेंति, एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेंति 10 / तए णं ते महबलपामोक्खा सत्त अणगारा खुड्डागं सीहनिकीलियं तवोकम्म दोहिं संवच्छरेहिं अट्ठावीसाए य अहोरत्तेहिं अहासुत्तं जाव प्राणाए धाराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छति 2 थेरे भगवंते वंदति नमसंति 2 एवं वयासी-इच्छामो णं भंते ! महालयं सीहनिकीलियं तहेव जहा खुड्डागं नवरं चोत्तीसइमायो नियत्तए एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहि य अहोरत्तेहिं समप्पेति, सव्वंपि सीहनिकीलियं छहिं वासेहिं दोहि य मासेहिं बारसहि य अहोरत्तेहिं समप्पेति 11 / तए णं ते महब्बलपामोक्खा सत्त श्रणगारा महालयं सीहनिकीलियं अहासुत्तं जाव बाराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छति 2 थेरे भगवंते वदंति नमसंति 2 बहुणि चउत्थ जाव विहरति 12 / तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं श्रोरालेणं सुका भुवखा जहा खंदो नवरं थेरे श्रापुच्छित्ता चारुपव्वयं दुरुहंति 2 जाव दोमासियाए संलेहणाए सवीसं भत्तसयं चतुरासीति वाससयसहस्सातिं सामरणपरियागं पाउणंति 2 चुलसीतिं पुव्वसयसहस्सातिं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना 13 // सूत्रं 70 // . तत्थ णं अत्थेगतियाणां देवागां बत्तीसं सागरोवमाइं -ठिती, तत्थ णं महब्बलवजागां छराहं देवानां देसूणाई बत्तीसं सागरोवमाई ठिती,