SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्वगवति) सूत्रं // शतकं 15 :: उद्देशकः 1 ] [ 516 समाणे अंतो छराहं मासाणं पित्तजर-परिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि = / तए णं समणे भगवं महावीरे गोसालं मखलिपुत्तं एवं वयासो-नो खलु अहं गोसाला ! तव तवेणं तेएणं अन्नाइट्टे समाणे अंतो छराहं जाव कालं करेस्सामि अहन्नं अन्नाई सोलस वासाइं जिणे सुहत्थी विहरिस्सामि, तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइट्टे समाणे अंतो सत्तरत्तस्स पित्तजर-परिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि 1 / तए णं सावत्थीए नगरीए सिंघाड़ग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ, एवं खलु-देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति, एगे वयंतितुमं पुब्वि कालं करेस्तसि एगे वदंति तुमं पुब्बि कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के. पुण मिच्छावादी ?, तत्थ णं जे से ग्रहप्पहाणे जणे से वदति-समणे भगवं महावीरे सम्मावादी गोसाले मंखलिपुत्ते मिच्छावादी 10 / अजोति समणे भगवं महावीरे समणे निग्गंथे श्रामं तेत्ता एवं वयासी-अजो! से जहानामए तणरासीइ वा कट्ठरासीइ वा पत्तरासीइ वा तयारासीइ वा तुसरासीइ वा. भुसरासीइ वा गोमयरासीइ वा अवकररासीइ वा अगणिज्झामिए अंगणिझंसिए श्रगणिपरिणामिए हयतेये गयतेये नट्ठतेये भट्ठतेये लुत्ततेए विणट्ठतेये जाव पवामेव गोसाले मंखलिपुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ता यतेये गयतेये जाव विणट्टतेये जाए, तं छदेणं अजो! तुज्झे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह 2 धम्मियाए पडिसारणाए पडिसारेह 2 धम्मिएणं पडोयारेणं पडोयारेह 2 अढहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्ट-पसिण-वागरणं करेह 11 / तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति वंदित्ता नमंमित्ता जेणेव गोसाले मंखलिपुत्ते. तेणेव उवागच्छंति
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy