________________ 518 / [ श्रीमदागमसुधासिन्धुः / तृतीयो विमागः क्खत्तेणं अणगारेग एवं वुत्ते समाणे त्रासुरुत्ते 5 सुनक्खत्तं अणगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 समणं भगतं महावीरं तिक्खुत्तो 2 वंदइ नमसइ 2 सयमेव पंच महब्बयाई पारुभेति 2 समणा य समणीयो य खामेइ 2 बालोइय-पडिकंते समाहिपत्ते प्राणुपुवीए कालगए 4 / तए णं से गोसाले मंखलिपुत्ते सुनवखतं अणगारं तवेणं तेएणं परितावेत्ता तच पि समणं भगवं महावीरं उच्चावयाहिं ग्राउसणाहिं ग्राउसति सव्वं तं चेव जाव सुहं नत्थि 5 / तए णं समणे भगवं महावीरे गोसालं मखलिपुत्तं एवं वयासी-जेवि ताव गोसाला ! तहारुवस्स समणस्स वा माहणस्स वा तं चेव जाव पज्जुवासेइ, किमंग पुण गोसाला ! तुमं मए चेव पव्वाविए जाव मए चेव बहुस्सुईकए ममं चेव मिच्छ विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो यन्ना 6 / तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे श्रासुरुत्ते 5 तेयासमुग्घाएणं समोहन्नइ 2 सत्तट्ठ पयाई पच्चोसका 2 समणस्स भगवयो महावीरस्स वहाए सरीरगंसि तेयं निसिरति, से जहानामए वाउकलियाइ वा वायमंडलियाइ वा सेलसि वा कुड्डसि वाथंभंसि वा थूमंसि वा श्रावरिजमाणी वा निवारिजमाणी वा सा णं तत्थेव णो कमति नो पकमति एवामेव गोसालस्सवि मंखलिपुत्तस्त तवे तेए समणस्स भगवयो महावीरस्स वहाए सरीरगंसि निसि? समाणे से णं तत्थ नो कमति नो पकमति अंचियंचि करेंति 2 श्रायाहिण-पयाहिणं करेति 2 उड्ड वेहा उप्पइए, से णं तो पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अगुडहमाणे 2 अंतो 2 अणुप्पवि? 7 / तए णं से गोसाले मंखलिपुते सएणं तेएणं अन्नाइट्टे समाणे समणं भगवं महावीर एवं वयासी-तुम णं पाउसो! कासवा ! ममं तवेणं तेएणं अन्नाइटे