________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं :: शतकं 15 : उद्देशक. 1] [517 तए णां से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे श्रासुरुते 5 समणं भगवं महावीरं उच्चावयाहिं अाउसणाहिं थाउसति 2 उच्चावयाहिं उद्धंसणाहिं उद्धंसेति उद्धंसेत्ता उच्चावयाहिं निभंछणाहिं निभंछेति 2 उच्चावयाहिं निच्छोडणाहिं निच्छोडेति 2 एवं वयासी-नट्ठसि कदाइ विणटेसि कदाइ भट्ठोऽसि कयाइ नट्ठविण? भट्ठसि कदायि अज ! न भवसि नाहि ते ममाहितो सुहमत्थि // सूत्रं 552 // ते णं काले णं 2 समणस्स भगवयो महावीरस्स अंतेवासी पाईणजाणवए सव्वाणुभूती णामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणुरागेणं एयमटुं असदहमाणे उट्ठाए उट्ठति 2 जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति 2 गोसालं मंखलिपुत्तं एवं वयासी-जेवि ताव गोसाला! तहारुवस्स समणस्स वा माहणस्स वा अंतियं एगमवि पारियं (यायारियं) धम्मियं सुवयणं निसामेति सेवि ताव वंदति नमंसति जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ, किमंग पुण तुमं गोसाला ! भगवया चेव पव्वाविए भगवया चेव मुंडाविए भगवया चेव सेहाविए भगवया चेव सिक्खाविए भगवया चेव बहुस्सुतीकए भगवो चेव मिच्छ विप्पडिबन्ने, तं मा एवं गोसाला! नारिहसि गोसाला ! सच्चेव ते सा छाया नो अन्ना 1 / तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूतिणामं अणगारेणं एवं वुत्ते समाणे श्रासुरुत्ते 5 सव्वाणुभूति अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं जाव भासरासि करेति 2 / तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूति श्रणगारं तवेणं तेएणं एगाहच्वं कूडाहच्चं जाव भासरासिं करेत्ता दोच्चंपि समणं भगवं महावीरं उच्चावयाहि पाउसणाहिं अाउसइ जाव सुहं नस्थि 2 / ते णं काले णं 2 समणस्स भगवश्री महावीरस्स अंतेवासी कोसलजाणवए सुणक्खत्ते णाम अणगारे पगइभद्दए विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूती तहेव जाव सच्चेव ते सा छाया नो अन्ना 3 / तए णं से गोसाले मंखलिपुत्ते सुण