________________ गोसाला भन्ने एवं ?, यसढे जावत चेव जाव भिंते ! गोसालागवं श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं : शतकं 15 : उद्देशकः 1] [497 जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं ?, ते णं काले णं 2 सामी समोसढे जाव परिसा पडिगया 1 / ते णं काले णं 2 समणस्स भगवत्रो महावीरस्स जेठे अंतेवासी इंदभूतीणामं अणगारे गोयमगोत्तेगां जाव छटुंछठेगां एवं जहा बितियसए नियंठुद्देसए जाव अडमाणे बहुजणसह निसामेति, बहुजणो अन्नमन्नस्स एवमाइवखइ ४-एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तए णं भगवं गोयमे बहुजणस्स अंतियं एयमटुं सोचा निसम्म जाव जायसड्ढे जाव भत्तपाणं पडिदंसेति जाव पज्जुवासमाणे एवं वयासी-एवं खलु अहं भंते ! तं चेव जाव जिणसह पगासेमाणे विहरति से कहमेयं भंते ! एवं ?, तं इच्छामि णं भंते ! गोसालस्स मंखलिपुत्तस्स उट्ठाण-परियाणियं परिकहियं 2 / गोयमादी समणे भगवं महावीरे भगवं गोयमं एवं वयासी-जराणं से बहुजणे अन्नमन्नस्स एवमाइक्खइ ४–एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ तगणं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखलिनामं मंखे पिता होत्था, तस्स णं मंखलिस्स मंखस्स भदानामं भारिया होत्था सुकुमाल जाव पडिरुवा, तए णं सा भदा भारिया अन्नदा कदायि गुम्विणी यावि होत्था 3 / ते णं काले णं 2 सस्वणे नामं सन्निवेसे होत्था रिद्धस्थिमिए जाव सन्निभप्पगासे पासादीए 4, तत्थ णं सरवणे सन्निवेसे गोबहुले नाम माहणे परिवसति अड्डे जाव अपरिभूए रिउव्वेद जाव सुपरिनिट्टिए यावि होत्था, तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था 4 / तए णं से मंखलीमंखे नामं अन्नया कयाइ भदाए भारियाए गुठिवणीए सद्धिं चित्तफलग-हत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माह