________________ 468] [ श्रीमदागमसुधासिन्धुः / तृतीयो विमागा णस्स गोसाला तेणेव उवागच्छति 2 गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडनिक्खेवं करेंति 2 सरवणे सन्निवेसे उच्चनीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वयो समंता मग्गणगवेसणं करेति वसहीए सवयो समंता मग्गणगवेसणं करेमाणे अन्नत्थ वसहिं श्रलभमाणे तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए 5 / तए णं सा भद्दा भारिया नवराहं मासाणं बहुपडिपुन्नाणं श्रद्धट्ठमाण राइंदियाणं वीतिकंताणं सुसुमालपाणिपायं जाव पडिरूवगं दारगं पयाया 6 / तए णं तस्स दारगस्स अम्मापियरो एकारसमे दिवसे वीतिक्कते जाव बारसाहे दिवसे अयमेयारूवं गुराणं गुणनिष्फन्नं नामधेज्ज कज्जंति-जम्हा णं अम्हें इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामधेज्ज गोसाले गोसालेत्ति, तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेंति गोसालेति 7 / तए णं से गोसाले दारए उम्मुक्कबालभावे विशणायपरिणयमेत्ते जोवणगमणुप्पत्ते सयमेव पाडिएक्कं चित्तफलगं करेति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावमाणे विहरति 8 // सूत्रं 540 // ते णं काले णं 2 अहं गोयमा ! तीसं वासाई आगारवासमझे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता प्रागारायो अणगारियं पव्वइत्तए 1 / तए णं अहं गोंयमा ! पढमं वासावासं अद्धमासंग्रद्धमासेणं खममाणे अट्ठियगाम निस्साए पढमं अंतरावासं वासावासं उवागए 2 / दोच्चं वासं मासंमासेणं खममाणे पुवाणुपुत्विं चरमाणे गामाणुगामं दूइजमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि 2 अहापडिरूवं उग्गहं योगिराहामि 2 तंतुवायसालाए एगदेससि वासावासं उवागए, तए णं अहं गोयमा ! पढमं मासखमणं उपसंपजित्ता णं विहरामि 3 / तए णं से